SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ ४४८ जयोदय-महाकाव्यम् [ ६३-६४ रिव समुपेत्य तदा नमनेन प्रणत्या निजमात्मानं सफलयन् कृतार्थयन् प्रभवे स्वामिने अमनागतिशयेन विनतवाङ् नम्रवचनोऽभवत् । वक्ष्यमाणप्रकारेण नम्रवचनमुवाचेत्यर्थः ॥६२॥ जयतमा नृषु राजसुराज ते यशसि नो शशिनो मधु राजते । चरणयोर्मणयोरितिरीटजाः प्रतिवदन्तु रुजां पुरुजात्मजाम् ॥ ६३ ॥ __ जयतमामिति । हे राजसुराज हे नृपश्रेष्ठ, पुरुज, भवान् नृषु मनुष्येषु जयतमां विजयताम् । ते यशसि वर्तमाने शशिनो मधु माधुर्य नो राजते। तव चरणयोः पादयोः अरितिरोटजाः शत्रुभूपकिरीटजा मणय आत्मजामात्मनि जातां रुजां पीडां प्रतिवदन्तु निवारयन्तु। पादप्रणामेन आत्मदुःखं नाशयन्त्वित्यर्थः ॥ ६३ ॥ चरमुखेऽमृतगाविव भूभृतः किल चकोरसमा दृगगादतः । वदनतो निरगाच्छशिकान्ततः शुचितमापि च वाक्सरिता ततः ॥ ६४ ॥ चरमुख इति । अतः परं भूभृतश्चक्रवतिनश्चकोरसमा दृक् चक्षुरमृतगौ चन्द्रे इव चरमुखे दूताननेऽगात् किल । ततो वदनतो मुखतः शशिकान्त इव शुद्धतमातिस्वच्छा वागेव सरिता वाणीरूपा नदी निरगात्, वक्ष्यमाणप्रकारेण वक्तुमारेभ इत्याशयः ॥ ६४ ॥ अर्थ : इस प्रकार विपुल पत्र-पुष्पादिसे संपन्न किसी वृक्षकी तरह वह पत्रवाहक चक्रवर्तीके निकट पहुंचा और उन्हें नमनकर स्वयंको कृतार्थ मानता हुआ अत्यन्त विनम्रवाणीसे कहने लगा। वृक्षपक्ष में 'विनतवाग्' का अर्थ होग पक्षीको वाणी ॥ ६२ ॥ अन्वय : राजसुराज ( भवान् ) नृषु जयतमाम् । ते यशसि ( सति ) शशिनः मधु नो राजते । ( ते ) चरणयोः अरितिरीटजाः मणयः पुरुजामजां रुजां प्रतिवदन्तु । अर्थ : हे चक्रवर्तिन् पुरुज! आप मनुष्योंके बीच सदैव विजयी रहें। आपका यश सर्वत्र प्रसृत रहते चन्द्रमाका माधुर्य शोभित ही नहीं हो पाता, फीका पड़ जाता है। शत्रुनरेशोंके मुकुटोंकी मणियाँ आपके चरणोंमें लगकर अपनी आत्मामें होनेवाली पराजयजन्य पीड़ा दूर करें ।। ६३ ।। . अन्वय : अतः भूभृतः चकोरसमा दृक् अमृतगौ इव चरमुखे अगात् । अपि च ततः वदनतः शशिकान्ततः इव शुचितमा वाक्सरिता निरगात् । अर्थ : इतना सुननेके बाद उस चक्रवर्तीकी चकोरसदश दृष्टि चन्द्रकी तरह दूतके मुखकी ओर मुड़ी, अर्थात् दूतके मुखचन्द्रको देखने लगी । फलतः चन्द्रकान्तमणिकी तरह उस चक्रवर्तीके मुँहसे अतिस्वच्छ वचनरूपा नदीकी धारा बहने लगी । अर्थात् वक्ष्यमाण प्रकारसे वह कहने लगा ॥ ६४ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy