SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ५६-५७ ] नवमः सर्गः ४४५ मष्टदिनावधि चरितमनुष्ठितम् । कथम्भूतम् ? हृदयदृक्श्रवसां मनश्चक्षुःकर्णानामभिनन्दनमानन्दकरम्, पुनः स्वशिरसि निजमस्तक इष्टमभिलषितं जिनाघ्रिज चन्दनं यस्मिस्तथाभूतमद्भुतं पूजनमभूत् ॥ ५५ ॥ अयमयच्छदधीत्य हृदा जिनं तदनुजां तनुजाय रथाङ्गिनः । सुनयनाजनकोऽयनकोविदः परहिताय वपुर्हि सतामिदम् ।। ५६ ॥ ___अयमिति। सुनयनायाः सुलोचनाया जनकोऽकम्पनः अयनस्य सन्मार्गस्य कोविदो विद्वान् आसीदित्यर्थः । अनुभवप्राप्तः स जिनं भगवन्तं हृदा मनसाऽधीत्य संस्मृत्य रथाङ्गिनश्चक्रवर्तिनस्तनुजाय तस्याः सुलोचनाया अनुजामयच्छत् ददौ । यतः सतामिदं वपुः शरीरं परहिताय परोपकारायैव भवति । अर्थान्तरन्यासः ॥ ५६ ॥ मनसि तेन सुकार्यमधार्यतः प्रतिनिवृत्त्य यथोदितकार्यतः । हृदनुकम्पनमीशतुजः सता क्रमविचारकरी खलु वृद्धता ॥ ५७ ॥ मनसीति । अतो यथोदितात्कार्यतोऽक्षमालाया विवाहतः प्रतिनिवृत्त्य तेन सताऽकम्पनेन मनसि हृदये, ईशस्यादिपुरुषस्य तुग भरतस्तस्य हृदश्चित्तस्य अनुकम्पनमनुकूलकरणं पूजा की, जो निखिल कर्मोंका नाश करनेवाली, हृदय, लोचन और कानोंको प्रसन्न करनेवाली तथा जो अपने सिरपर अभिलषित जिनेन्द्रके चरणरजोरूप चन्दनसे चचित थी । अर्थात् उन लोगोंने भगवान्की पूजाकर उनकी चरणरज अपने मस्तकोंपर लगायी ।। ५५ ॥ अन्वय : अयनकोविदः अयं सुनयनाजनकः हृदा जिनम् अधीत्य तदनुजां रथाङ्गिनः तनुजाय अयच्छत् । हि सताम् इदं वपुः परहिताय ( भवति )। अर्थ : भगवान्की आराधनाके पश्चात् सन्मार्गके जाननेवाले महाराज अकम्पनने सुलोचनाको छोटी बहन, अपनी पुत्री अक्षमालाका विवाह अर्ककीर्तिके साथ कर दिया । ठीक ही है, क्योंकि सज्जनोंका शरीर परोपकारके लिए ही होता है ॥ ५६ ॥ ___ अन्वय : अतः यथोदितकार्यतः प्रतिनिवृत्त्य तेन सता मनसि ईशतुजः हृदनुकम्पनं सुकार्यम् अधारि । वृद्धता क्रमविचारकरी (भव ति) खलु । अर्थ : तदनन्तर यथोचित कार्यसे निवृत्त हो उन महाराज अकम्पनने आदिनाथके पुत्र भरत चक्रवर्तीके हृदयको अपने अनुकूल बनाना ही उचित Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy