SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ नवमः सर्ग: ५१-५२ ] ४४३ पारदं पृथक-पृथगभूयापि पुनः संयोजितं सत् परस्परमेकोभवति तथाऽभूत् । यत्पुनः स्फुटितकुम्भवद् कदाचिन्न मिलनं नार्हति, तन्नो दुरभिमानिनां मनो धिगस्तु । उपमालङ्कार ॥५०॥ भरतबाहुबलिस्मरयोर्यथा रवियशःसुदृगीश्वरयोस्तथा । मिलनमेतदभूत् किल नन्दनं कुलभृतां परिकर्मनिवन्धनम् ॥ ५१ ॥ भरतेति । भरतश्च बाहुबलिस्मरश्च कामदेवस्तयोर्यथा पुरा मिलनमभूत्, तथा रवियशा अर्ककोतिश्च सुदृगीश्वरो जयकुमारश्च तयोरेतन्मिलनं किल । कुलभृतां कुलीनानां नन्दनमानन्ददायकं परिकर्मनिबन्धनम् उदाहरणरूपमभूत् ॥ ५१ ॥ भरतपुत्रममुत्र सुखाशया स पुनरभ्रमुवल्लभके रयात् । प्रगतवानधिकृत्य नरैः समं यतिचरित्रपवित्रजिनाश्रमम् ॥ ५२ ॥ भरतेति । अमुत्र उत्तरजन्मन्यपि सुखं स्यादित्याशया स जयकुमारः पुनरनन्तरं भरतस्य पुत्रमर्ककोतिम् अभ्रमोहस्तिन्या यो वल्लभस्तस्य के शिरसि, अधिकृत्य उपस्थाप्य रयाच्छीघ्रमेव नरैरपरैर्लोकः समं यतिचरित्रपवित्रं यतीनां चरित्रमाचरणं तदिव पवित्रमिति सार्थनाम, जिनस्याश्रमं मन्दिरं प्रगतवान् । 'अभ्रमुवल्लभकमिमति' वा, 'अधिकृत्ये ति अधियोगे सप्तमी ॥ ५२ ॥ बातकी बातमें एक हो गये । यहाँ हम लोगोंके उस हृदयको धिक्कार है जो फूटे घड़ेके समान एकबार टूट जानेपर फिर मिल नहीं पाता ॥ ५० ॥ अन्वय : यथा भरतबाहुबलिस्मरयोः तथा रवियशःसुदृगीश्वरयोः एतत् मिलनं कुलभृतां नन्दनं परिकर्मनिबन्धनम् अभूत् किल । ____अर्थ : जैसे कुछ काल पहले भरत और बाहुबलिका परस्पर विरोध हआ तो मिनिटोंमें पुनः मेल हो गया, वैसे ही अर्ककीति और जयकुमारका यह मिलन भी हितैषी कुलीन लोगोंके लिए आनन्द देनेवाला और एक अनुकरणीय दृष्टान्तरूप हो गया ॥ ५१ ॥ अन्वय : अमुत्र सुखाशया सः पुनः रयात् भरतपुत्रम् अभ्र मुवल्लभके अधिकृत्य नरैः समं यतिचरित्रपवित्रजिनाश्रमं प्रगतवान् । अर्थ : इसके बाद उत्तर जन्म या जीवन में सुखकी आशावाला जयकुमार अर्ककीतिको हाथीपर बैठाकर सब लोगोंके साथ यतिचरित्रोंसे पवित्र 'यतिचरित्र' नामक जिनमन्दिरमें पहुँचा ॥ ५२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy