SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ जयोदय-महाकाव्यम् [ ४३-४५ किन्तु मयि जये बिन्दुकता बिन्दुभाव आगता समायाता । पुनरपीह आवयोः सदृशा दशा विद्यत इत्यर्थं । मयि जये शक्तिः सामथ्यं किं न भवति, अहो इत्याश्चर्यम् ॥ ४२ ॥ हृदनुतप्तमहो तव चेद्यदि किमु न तापमहो मयि सम्पदिन् । तदनुतापि न मेऽप्युपकल्पनं भवितुमेति नभः सुमकल्पनम् ||४३|| हृदिति । हे सम्पदिन्, तव हृद् हृवयं चेदनुतसं सन्तापयुक्तं वर्तते, अहो तोह मयि तापस्य य: प्रभावः न किम, अपितु अस्त्येव । मे चित्तमनुतापि सन्तप्तं नेत्युपजल्पनं कथनं तदेतत् नभसो गगनस्य सुमं पुष्पं तस्य कल्पनमिव मिथ्यास्तीति भावः ॥ ४३ ॥ किमनुतापरयेण तवोदये न यदि ते वडवोsपि न हानये । समयतां समतां निखिलं दरमतिगभीरतया त्वयि सागर ||४४॥ किमिति । हे सागर, तवोदये समुन्नतौ अनुतापरयेण कि साध्यं, यदि ते वडवो - ऽग्निरपि वरं भयं समतां विलीनतां समयतां प्राप्नोतु ॥ ४४ ॥ अपि समीररयादिमया सदा विनिपतन्ति ममोपरि चापदाः । समुपकतु मये कि कस्यचित् तृडपसंहृतये किमहं सरित् ॥ ४५ ॥ ४४० भी इस भूतलपर आपकी और मेरी समान दशा, एक ही जाति है । क्या मुझमें वह सामर्थ्यं नहीं जो समुद्र बन सकूँ ॥ ४२ ॥ अन्वय : अहो संपदिन् यदि तव हृत् अनुतप्तं चेत् मयि तापमहः न किम् । मम हत् अपि अनुतापि न इति उपकल्पनं नभः सुमकल्पनम् एति । अर्थ : हे संपत्तिशालिन् ! यदि आपका हृदय संतापसे जल रहा है तो मेरे मन में भी कम ताप नहीं है । मेरा हृदय तापसे रहित है, यह कहना आकाशकुसुमके समान है, अर्थात् आप और मैं दोनों ही परस्पर वियोगसे दुःखी हैं ।। ४३ ।। अन्वय : सागर तवोदये अनुतापरयेण किम् ? यदि सः वडवः अपि ते हानये न । अतिगभीरतया त्वयि निखिलं दरं समतां समयताम् । अर्थ : हे सागर ! यह संतापका वेग आपके इससे उसमें कुछ भी कमी नहीं आ सकती जहां अपना कुछ प्रभाव नहीं दिखा पाता । अत्यन्त तरहके भय विलीन हो जायँ ॥ ४४ ॥ अन्वय : अपि ममोपरि समीररयादिमयाः । आपदाः सदा विनिपतन्ति । अहं किमु कस्यचित् तृडपसंहृतये समुपकर्तुम् अये किम् अहं सरित् । Jain Education International अभ्युदयका क्या बिगाड़ेगा ? वडावनल सरीखा अग्नि भी गंभीरचेता होनेसे आपमें सभी For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy