SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ४३६ जयोदय- महाकाव्यम् [ ३४-३५ तदिदं जनः सुदृश आशया यतितमिति परिवदिष्यतीत्येतदन्तं वृत्तातं मम हृवं हृवयं करपत्रं क्रकचमिन्धनं काष्ठमिव भिनत्ति विदारयति । उपमालङ्कारः ॥ ३३ ॥ विनतमुन्नमयन्नपि रविबलाहकमश्रुततोदरं सत्वरम् । निभृतमाकलितुं किल मानसे क्षितिभृदात्महृदात्र समानशे ॥ ३४ ॥ रवीति । अभिनेत्रजलेस्ततं पूरितमुदरं यस्य तं रविरेव बलाहको मेघस्तं, कथम्भूतं विनतं नोचः कृतमुखं सत्वरमप्युन्नमयन् निभृतं पूर्णरूपेण मानसे चित्त हृदयसरोवरे वा आकलितुं स्वीकतुं किलात्र क्षितिभृद् अकम्पन आत्महुदा आत्महृदयेन समानशे समालिलिङ्ग । रूपकालङ्कारः ।। ३४ ।। क्षितिभृतो वदनादिदमुद्ययावमुकवारिमुचः प्रतिवाक्तया । क युवराजवरा जगतां मता शुगिति येन सता भवता तता ।। ३५ ।। क्षितिभूत इति । अमुकस्य उपर्युक्तस्य वारिमुचो मेघस्य अर्ककीतिरूपस्य प्रतिवाक्या प्रतिध्वनिरूपेण क्षितिभृतोऽकम्पननाम गिरेर्ववनात् मुखाबू गह्वराद्वा, इवं वाक्य यो निर्जगाम - हे युवराज, जगतां मध्ये क्व कुत्रे वृशी शुक् चिन्ता वरा श्रेष्ठा मता येन हेतुना सतापि भवता तता स्वीकृतास्ति : वरेत्यत्र रलयोरभेवाद् बला बलवती वेति । 'बलो बलिनि वाच्यवदिति विश्वलोचनः ॥ ३५ ॥ अन्वय : अहो अयि विभो मया पथसमुद्युतये यतितम्, तत् ( जनः ) सुदृगाशया परिवदिष्यति । तत् उदन्तं मम हृदम् इन्धनं करपत्रवत् भिनत्ति । अर्थ : प्रभो ! मैंने जो कुछ प्रयास किया, वह मार्गको निर्मल बनानेके लिए किया । किन्तु लोग तो कहेंगे कि सुलोचनाकी आशासे इसने युद्ध किया । यही बात मेरे हृदयको अब भी काष्ठको आरेकी तरह काटे जा रही है ।। ३३ ॥ अन्वय : अश्रुततोदरं रविबलाहकं विनतम् अपि सत्वरम् उन्नमयन् अत्र निभूतं मानसे किल आकलितुं क्षितिभृत् आत्महृदा समानशे । अर्थं : इस प्रकार अर्ककीर्तिरूपी मेघको, जो कि अश्रुजलके प्रवाहसे भरा था, अपने मानस ( मानसरोवर और हृदय ) में स्थान देनेके लिए राजा अकम्पनने उठाकर शीघ्र ही हृदयसे लगा लिया ॥ ३४ ॥ अन्वय : अमुकवारिमुचः प्रतिवाक्तया क्षितिभूतः वदनात् इदम् उद्ययो -- युवराज ! शुक् जगतां क्वं वरा मता येन सता भवता तता इति । अर्थ : जैसे मेघकी गर्जना पर्वतकी गुफासे प्रतिध्वनित होकर निकलती है वैसे ही अकीर्ति के वचनकी प्रतिध्वनि रूप से अकम्पन रूप पर्वत के मुख रूप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy