SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ३१-३३ ] नवमः सर्गः ४३५ नीतिमार्गो येन स जयः परिधतो विगृहितः । एवमहं वृथा ब्यर्थमेव जनविनाशकृत लोकनाशकाऽस्मि ॥ ३०॥ अनयनश्च जनः श्रुतमिच्छति परिकृतः परितोऽप्यधिगच्छति । अहह मूढतया न मया हितं सुमतिभाषितमप्यवगाहितम् ॥ ३१ ॥ अनयनश्चेति । अनयनोऽन्धोऽपि जनो यद्यपि नयनाभ्यां न पश्यति, तथापि श्रुतमिच्छति श्रवणाभ्यां श्रणोति, परिकृतोऽन्येन अनुगृहीतः परितोऽपि समुचितमधिगच्छति । किन्त्वहम् अहह अत्यन्ता श्चर्यविषयो यन्मया मूढतया सुमतिना मन्त्रिणा भाषितं हितमपि नावगाहितं नालोचितम् । अतोऽहमन्धादपि हीन इत्यर्थः ॥ ३१ ॥ अयि महाशय काशयशःश्रिया परिकृतोऽरिकृतोऽसि मयाऽधिया। कुशलतातिशयेन समर्थितः स्विदहमस्म्यनयेन कदर्थितः ॥३२॥ अयोति । अयि महाशय, त्वं कस्यात्मन आशाऽभिलाषा यत्र तस्य यशसः श्रिया, अथवा काशसंकाशयशः श्रिया परिकृतोऽपि कुशलता चतुरता तथा कुशस्य लता परम्परा तस्यातिशयेन समथितोऽपि पुनीततया सम्मतोऽपि मयाऽधिया बुद्धिहीनेन अरिकृतोरिभ्रमर इति स्वीकृतःशत्रुरूपो वेति स्विवहमित्यनेन अनयेन कर्थितो दुश्चिन्तितोऽस्मि ॥३२॥ पथसमुधुतये यतितं मया परिवदिष्यति तत्सुदृगाशया । मम हृदं तदुदन्तमहो भिनत्ययि विभो करपत्रमिवेन्धनम् ॥ ३३ ॥ पथेति । अन्यच्च, अयि विभो, मया पथः समुद्युतये सन्मार्गप्रकाशनाय यतितं, साथ विरोध भी मोल ले लिया। इस प्रकार अपने जनोंका व्यर्थ ही मैं विनाशक बन गया हूँ ।। ३०॥ अन्वय : अनयनः अपि जनः श्रुतम् इच्छति । च परिकृतः परितः अधिगच्छति । अहह ! मूढतया मया सुमतिभाषितं हितम् अपि न अवगाहितम् ।। अर्थ : अन्धा भी कहा हुआ तो सुनता है और अपने आप नहीं, दूसरे के हाथ पकड़ लेनेपर चलता है। किन्तु मैंने तो ऐसी मूढता की कि सुमति मंत्रीका हितका कहना.भी नहीं माना ।। ३१ ॥ __ अन्वय : अयि महाशय त्वं कुशलतातिशयेन समर्थितः काशयशःश्रिया परिकृतः स्वित् अधिया मया अरिकृतः अमि । (अतः) अहम् अनयेन कथितः अस्मि । ___अर्थ : हे महाशय ! आप तो काशके समान उज्ज्वल कीर्तिके धारक और कुशल जनों द्वारा समर्थित हैं। ऐसे आपको भी मुझ बुद्धिहीनने अपना वैरी समझ लिया, मैं बड़ा अन्यायी हूँ॥ ३२ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy