SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ २६-२७ ] नवमः सर्गः ४३३ संविदो बुद्धेरन्धकतां सतमस्कतां निर्विचारतां वा निदधत् स्वीकुर्वत्सद् हितस्य तानं प्रस्तारस्तद्वति हितकारकेऽपि भवादृशि अहिततां श्रयति । अनुप्रासालङ्कारः ।। २५ ।। मम समर्थनकृत् समभूत्तु स किमु वदानि वदाभ्युदयद्रुषः । निपतते हृदयाय विमर्षणः किल तरोः कुसुमाय मरुद्गणः । ॥ २६ ॥ मेति । किमु वदानि, किं कथयामि त्वमेव वद, यन्मम अभ्युदयद्रं षः समुद्भवत्कोपस्य निपतते हृदयाय स विमर्षणो नाम नरः समर्थनं करोतीति समर्थनकृत् समभूत् । तरोवृक्षस्य कुसुमाय मरुद्गणो वायुसमूहः किल तथेत्युपमालङ्कारः ॥ २६ ॥ किमु न नाकिभिरेव निषेधितं यदि तकैः क्रियतेऽत्र जगद्धितम् । कटकपद्धतिसूत्थरजः कृताऽभवदहो विनिमेषतयाऽन्धता ॥२७॥ food | नाकिभिर्देवैरेव किमु न निषेधितं, यदि किलागत्य तैरेव तकैर्जगद्धितं यथा जनसंवादः क्रियते । अहो स्मृतम्, तेषामत्र कटकस्य सेनायाः समूहस्य या पद्धतिश्चरणप्रवृत्तिस्तया सूत्यमुत्थितं यद्रजस्तेन कृता विनिमेषतया निमेषाभावतया अन्धताऽवलोकनहीनताऽभवत् । सहेतुकोत्प्रेक्षालङ्कारः ॥ २७ ॥ आपसरीखे हितचिन्तक महापुरुषके बारेमें भी अहितपनका विचार करता है, सो इसे धिक्कार है ॥ २५ ॥ अन्वय तु किमु वदानि वद । मम अभ्युदयद्रुषः निपतते हृदयाय किल तरोः कुसुमाय मरुद्गणः विमर्षणः समर्थनकृत् समभूत् । अर्थ : राजन्, आप ही बताइये। मैं क्या कहूँ, जब मेरा मन रोषमें आ गया और अपने स्थानसे डिगने लगा तो जिस प्रकार वृक्ष परसे गिरते फूलोंके लिए हवाका झोंका सहायक हो जाता है, वैसे ही उस विकर्षणने मुझे सहारा दिया || २६ ॥ अन्वय : नाकिभिः एव किमु न निषेधितं यदि अत्र तकैः जगद्धितं क्रियते । अहो विनिमेषतया कटकपद्धतिसूत्थरजः कृता अन्धता अभवत् । अर्थ : खेर, दुर्मर्षणकी तो बात छोड़िये । देवता लोग तो जगत्‌का हित करनेवाले हैं । उन्होंने भी आकर मुझे क्यों मना नहीं किया ? अहो, ध्यानमें आ गया कि स्वभावतः अपलक होनेके कारण उनकी आँखोंमें सेनासे उठी धूल पड़ गयी जिससे वे भी अंधे हो गये ॥ २७ ॥ ५५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy