SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ २१-२३ ] नवमः सर्गः ४३१ अपजितस्य ममेदमुपायनग्रहणमस्त्युचितं किमुतायनम् । नहि भुवि क्रमविक्रमलक्षणं भवति केसरिणो मृतभक्षणम् ॥२१॥ अपजितस्येति । अपजितस्य पराभूतस्य ममेवम् उपानयस्य पारितोषिकस्य ग्रहणं किमुत उचितमयनं मार्गः ? भुवि पृथिव्यां मृतस्य भक्षणं यत्तत्केसरिणो सिंहस्य क्रमस्य परिपाट्या प्राप्तस्य विक्रमस्य बलवीर्यस्य लक्षणं स्वरूपं नहि भवति । दृष्टान्तालङ्कारः ॥ २१ ॥ यमथ जेतुमितः प्रविचार्यते स जय आश्वपि दुर्जय आर्य ते । तरुणिमा क्षयदो यदि जायते जरसि किं पुनरत्र सुखायते ॥२२॥ यमिति । किन्तु यं जयकुमारं जेतुं स्ववशमानेतुमितः प्रविचार्यते, स जय आश्वपि वा हे आर्य, ते तुभ्यं दुर्जयो जेतुमशक्यो भवति । यदि तरुणिमा तारुण्यमेव क्षयदः क्षीणताकरो जायते तदा पुनरत्र लोके नरसि वाक्ये किं सुखायते । तथैवाधुनद योऽजेयः स पुनः कदा परिहार्यतां पराजीयेत ॥ २२ ॥ युवतिरत्नमयत्नमवाप्यते तदधिकं तु शमाय समाप्यते । सुरवरैपि सा ह्यनुमानिता यदि रमाभिगमाय विमानिता ॥२३॥ ___ युवतिरत्नभिति । युवतिरत्नम् अभ माला नाम तद् अयत्नमनायासेनेवावाप्यते ततो अन्वय : अपजितस्य मम इदम् उपायनग्रहणं किम् उत उचितम् अयनम् ? भुवि मृतभक्षणं केसरिणः क्रमविक्रमलक्षण: नहि भवति ।। अर्थ : तब अर्ककीर्ति सोचने लगा कि मैं तो पराजित हो गया हूँ, अतः क्या इस प्रकारकी भेंट लेना मेरेलिए उचित है ? नहीं; क्योंकि संसारमें विक्रमके धारी सिंहके लिए स्वयंमृत पशुका मांसभक्षण कभी उचित नहीं होता ॥ २१ ॥ __ अन्वय : अथ इतः यं जेतुं प्रविचार्यते, आर्य सः जयः आशु अपि ते दुर्जयः । यदि अत्र तरुणिमा क्षयदः जायते, जरसि पुनः किं सुखायते ? ___ अर्थ : किन्तु दूसरी ओर जब मैं सोचता हूँ कि जयकुमारको जीत लू तो वह आज यौवनमें ही मेरेद्वारा जीता नहीं गया तो फिर कब जीता जा सकेगा? जहाँ यौवनमें ही क्षयरोग लग जाय तो फिर वार्धक्यमें उससे मुक्त होकर सुखी होनेकी आशा व्यर्थ है। ॥ २२ ॥ ___ अन्वय : तु युवतिरत्नम् अयत्नम् अवाप्यते, तदधिकं तु शमाय समाप्यते । हि यदि सुरवरः अपि रमाभिगमाय सा विमानिता अनुमानिता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy