SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ४२६ जयोदय-महाकाव्यम् जय रखे वरवेशवतस्तव चरणयो रणयोधनयोः स्तव । बलवतां हृदयाय समुत्सवः स्तुतिकृतां रसनाभिनयो नवः ॥ ९ ॥ जयेति । हे रवे, हे अर्ककोर्ते, जय विजयं याहि । वरवेशवत उत्तमरूपधारिणस्तव रणयोधनयोः युद्धकर्मदक्षयोश्चरणयोः स्तवः प्रार्थना, वर्तत इति शेषः । यः स्तवो वीराणां हृदयाय मनसे तु समुत्सवः, स्तुतिकृतां स्तावकानामपि. रसनाया जिह्वाया अभिनयोऽपि नवो नूतन एवास्तोति शेषः । अनुप्रासालतिः ॥९॥ चरितमादरितत्वविरोधि यत्प्रभवते भवते धृतसक्रिय । परिवदामि सदामितशासन नहि कदापि कदादरि मे मनः ॥ १० ॥ चरितमिति । हे धृतसक्रिय, धृताङ्गीकृता सती न्याययुक्ता सतिक्रया चेष्टा येन तत्सम्बोधने, हे अमितशासन, अमितमपरिमितं शासनं यस्य तत्सम्बोधने, प्रभवते सामर्थ्यशालिने भवते यद् आवरितत्वविरोधि विनयभावप्रतिकूलं मयाऽन्येन वा केनापि चरितं कृतं तत् सदा सर्वकाले मनसा, वाचा, कर्मणा वा परिववामि निन्दामि। हे प्रभो, मन्मनश्चित्तं कदापि कदावरि निरावरकारि न, भवन्तं प्रतीति शेषः । हीति निश्चये । अनुप्रासालङ्कारः ॥ १० ॥ द्वारा आगे कही जानेवाली गुणवती वाणीकी परम्परा रस्सीके समान हस्तावलम्बन-सी बन गयी ।। ६-८॥ अन्वय : हे रवे जय। वरवेशवतः तव रणयोधनयोः चरणयोः स्तवः (अस्ति, यः) बलवतां हृदयाय समुत्सवः, च स्तुतिकृतां नवः रसनाभिनयः । अर्थ : हे रवि अर्ककीति ! आपकी जय हो । वर-वेष-धारक आपके चरणोंमें, जो कि युद्धकर्ममें दक्ष हैं, मेरी एक प्रार्थना है जो बलवानोंके हृदयके लिए तो उत्सवप्रद है और स्तुति करनेवालोंके लिए भी उनकी रसनाको प्रसन्न करनेवाली है ।। ९॥ अन्वय : धृतसक्रिय अमितशासन प्रभवते भवते यत् आदरितत्वविरोधि चरितं ( तत् ) सदा परिवदामि । मन्मनः कदापि ( भवन्तं प्रति ) कदादरि नहि । __ अर्थ : हे न्याययुक्त चेष्टा करनेवाले और अपरिमित शासनवाले महाराज! सर्वसमर्थ आपके लिए जो मैंने निरादर करनेवाला प्रसंग उपस्थित किया, उसकी मनसा, वाचा, कर्मणा निंदा कर रहा हूँ। हे प्रभो ! मेरा मन कभी भी आपके लिए अनादर करनेवाला नहीं है ॥ १० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy