SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ४०५ ५५-५६ ] अष्टमः सर्गः पाणौ कृपाणोऽस्य नु केशपाश आसीत्प्रशस्यो विजयश्रिया सः । भुजङ्गतो भीषण एतदीयद्विपद्धदे वा कुटिलोऽद्वितीयः ॥ ५५ ॥ पाणाविति । कृपाणोऽस्य जयकुमारस्य पाणौ हस्ते विजयश्रियाः प्रशस्यः केशपाशो आसीत् । स एव पुनः एतदीयविषढवे वैरिहृदयाय भुजङ्गतोऽपि भीषणोऽधिकभयङ्कर आसीत् यतोऽसौ अद्वितीयः कुटिलो विभिन्नभावयुक्तोऽनुजुर्वा ॥ ५५ ॥ यो गाढमुष्टिः कृपणो जयस्य शिरः परेषां भवितुं प्रशस्यः । दिगम्बरेषु स्वमपास्य कोषं मध्यस्थमाकारमगाददोषम् ॥ ५६ ॥ य इति । जयस्य कुमारस्य यः खड्गो गाढो मुष्टिर्यस्य सः कृपाणः एवाधुना परेषामन्येषां वैरिणां शिरो भवितुवा, मारयितुं पूज्यतां लन्धु स्वं कोषमषिष्ठानं धनं च अपास्य त्यक्त्वा दिगम्बरेषु दिशामवकाशेषु निरम्बरेषु मध्यस्थम् आकारमगात्, तथा कृपाणो जातो मध्यस्थमाकारम् उवासीनरूपं वा जगाम । समासोक्तिः ॥ ५६ ॥ अपने यहाँ आये बलवान्को आदरपूर्वक बैठनेके लिए सिंहासन दिया तो उसने उसके बदलेमें उसकी शोभा बढ़ानेके लिए उसके गलेमें हार पहना दिया। इस अप्रस्तुत व्यवहारका प्रकृत प्रस्तुतपर समारोप होनेसे यहाँ समासोक्ति अलंकार है॥ ५४॥ अन्वय : अस्य तु पाणौ यः कृपाणः आसीत्, सः विजयश्रियाः प्रशस्यः केशपाशः । ( सः एव ) वा एतदीयविषद्धृदे अद्वितीयः कुटिलः भुजङ्गतः अपि भीषणः ( आसीत् ) । अर्थ : जयकुमारके हाथमें जो तलवार थी वह तो ऐसी प्रतीत हुई मानो विजयश्रीकी वेणी है। किन्तु वही तलवार, जो बेजोड़ कुटिल थी, वैरीकी दृष्टिमें भुजंगसे भी भयंकर प्रतीत हुई ॥ ५५ ॥ __ अन्वय : जयस्य याः गाढमुष्टिः प्रशस्यः कृपणः, सः परेषां शिरः भवितुं स्वं कोषम् अपास्य दिगम्बरेषु अदोषं मध्यस्थम् आकारम् अगात् । . अर्थ : जयकुमारके गाढ़ी मूठवाले, प्रशंसनीय खड्गने जो कि कृपण अर्थात् किसी भी वैरीको प्राणोंका दान देनेवाला नहीं था, शत्रुओंके सिरपर चोट मारनेके लिए अपने कोष यानी म्यानको छोड़कर दिशाओंके आकाशमें अपना भीतरी निर्दोष आकार धारण कर लिया । तात्पर्य यह कि 'कृपण' शब्दके मध्यके अकारको आकार रूपमें प्राप्तकर 'कृपाण' बन गया ॥ ५६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy