SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ जयोदय-महाकाव्यम् [४५-४६ अध्ययनपरायणाश्च ये शरा भवन्ति ते पुनऋजुतया सरलभावेन अनन्यमनस्कतया च स्वलॊकमेव वज्रन्ति स्म । समासोक्तिरलङ्कारः ॥ ४४ ॥ विद्याता कम्पवतां हृदन्तः किरीटकोटेमणयः पतन्तः । देवैर्द्विरुक्ता विवभुः समन्तयशोनिषेवैर्जयमाश्रयन्तः ॥ ४५ ॥ विद्याधुतामिति । तदा वनकाण्डसन्धानकाले हवन्तः कम्पवतां कम्पनशालिनां विद्याधृता खेचराणां ये किरीटा मुकुटास्तेषां कोटिरप्रभागः, ततः पतन्तो मणयस्ते समन्तावर्तमान जयकुमारस्य यशोनिषेवैः कोतिसेवनः, समन्तयशोनिवासैः वैद्विरुक्ता द्विगुणीकृतास्ते जयकुमारमाश्रयन्तः तदुपरि लसन्तो विबभुः अशोभन्त ॥ ४५ ॥ जयेच्छुरादूषितवान् विपक्षं प्रमापणकप्रवणैः सुदक्षः । हेतावुपात्तप्रतिपत्तिरत्र शस्त्रैश्च शास्त्ररपि सोमपुत्रः ॥ ४६ ॥ जयेच्छुरिति । अत्र प्रस्तावे जयेच्छुः सोमपुत्रो योऽसौ प्रमापणं मारणं प्रमायाः एप्रमाणस्य पणो व्यवहारस्तत्र प्रवर्णस्तनिष्टैः शस्त्रैरपि शास्त्रैरपि वा हेतो शस्त्रे शास्त्रज्ञाने वा हेतो अनुमानाङ्ग अन्यथानुपपत्तिरूपेऽवयव उपात्ता संलब्धा प्रतिएकदम सीधे स्वर्ग ही पहुंच जाते थे। कविने समासोक्तिसे बाणपर किसी उत्तमवंशोत्पन्न, सद्गुणियोंके बुद्धिमानोंके बीच प्रतिष्ठा पानेके व्यवहारका समारोप किया है। वे भी अध्ययनशील होनेसे सरलताके कारण सीधे स्वर्ग पहुँच जाते हैं ॥ ४४ ।। __ अन्वय : हृदन्तः कम्पवतां विद्याधृतां किरीटकोटेः पतन्तः मणयः समन्तयशोनिषेवैः देवैः द्विरुक्ताः ( सन्तः ) जयम् आश्रयन्तः विवभुः । अर्थ : जब उसके बाण आकाशमें स्वर्गतक पहँचे तो हृदयसे कांपनेवाले विद्याधरोंके मुकुटोंके अग्रभागसे गिरती मणियाँ उपस्थित जयकुमारके यश गानेवाले देवताओंका स्तुतिसे दूनी होकर जयकुमारपर बरसती शोभित हो रही थीं ॥ ४५ ॥ अन्वय : अत्र प्रमापणकप्रवणः शस्त्रः शास्त्रः अपि हेतो उपात्तप्रतिपत्तिः सुदक्षः जयेच्छुः सोमपुत्रः विपक्षम् आदूषितवान् ।। अर्थ : शस्त्र और शास्त्र दोनों ही प्रमापणकप्रवण होते हैं । यानी शस्त्र जहाँ प्रमापण या मारणमें एकमात्र नियुक्त होता है वहीं शास्त्र प्रमाकरण या प्रमाणके व्यवहारमें कुशल होते हैं। इन दोनों द्वारा उनके प्रयोग या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy