SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ ३९९ ४३-४४ ] अष्टमः सर्गः योषानां वक्त्रमुखैः कृत्वा कमलेरवकीर्णा व्याप्ता, श्रीकुन्तलः केशः कृत्वा शैवलेः सावतोर्णा सहिताऽजलं निरन्तरमस्सृजर रक्तन प्रपूर्णा । अतः किलोल्ले सति कुडकुमो यस्मिस्तेन वारिणा पूर्णा, यश एव परागचूर्णो यत्र सा समुत्प्रसावयुक्ता अङ्गस्य घूर्णा यत्र सः । रूपकालङ्कारः ॥ ४१-४२ ॥ दृष्ट्वा स्वसेनामरिवर्गजेनाऽयुधक्रमेणास्तमितामनेनाः । रोद्धश्च योद्धजय ओजसो भूः श्रीवज्रकाण्डाख्य धनुर्धरोऽभूत् ॥ ४३ ॥ दृष्ट्वेति । अनेनाः पापवजितो जयो नामाऽस्माकं चरित्रनायकः स्वसेनामरिवर्गजेन आयुधक्रमेण अस्तमितामपहतां दृष्ट्वा तं रोजुम् अत एव योद्धं स ओजसस्तेजसो भूः स्थानं जयकुमारो वज्रकाण्डाख्यं धनुर्धरतीति वज्रकाण्डाख्यधनुर्धरोऽभूत् ॥ ४३ ॥ विद्याधरेषु प्रतिपत्तिमाप सुवंशजः सद्गुणवान् स चापः । शरा यतोऽधीतिपराः स्म सन्ति स्वलॊकमेवर्जुतया व्रजन्ति ।। ४४ ॥ विद्याधरेष्विति । स चापो वनकाण्डाल्यः कीदृक् सुवंशजः श्रेष्ठवेणुसम्भूतास्तथाउत्तमकुलोद्भवः सदगुणवान् प्रशस्तप्रत्यञ्चायुक्तः सहिष्णुतादिगुणसहितश्च अत एव विद्याघरेषु खगेषु बुद्धिमत्स्वपि प्रतिपत्ति प्रतिष्ठामाप प्राप्तवान् । यतोऽधीतिपराः प्रजवनशीला हाथियोंके कटे पड़े कान पत्र-सरीखे दीखते थे। योद्धाओंके मुखोंसरीखे कमलोंसे वह भरी थी । यत्र-तत्र बिखरे पड़े बाल सेवारका काम कर रहे थे। उसमें जो रक्त भरा था, वह केशरके जलके समान था और जो शूरता दिखलानेवाले वीरोंका यश फैल रहा था, वह था परागसदृश । इस प्रकार इन सब सामग्रियोंसे पूर्ण वह रणभूमि प्रसन्नतासे इठलाती बावड़ी लग रही थी ॥ ४१-४२ ।। अन्वय : अनेनाः जयः स्वसेनाम् अत्र अरिवर्गजेन आयुधक्रमेण अस्तमितां दृष्ट्वा च रोद्धम् ( अतः एव ) योद्धुम् ओजसः भूः श्रीवज्रकाण्डाख्यधनुर्धरः अभूत् । ___ अर्थ : इस प्रकार कुछ देर युद्ध होनेके बाद जयकुमारने जब अपनी सेनाको शत्रुओंकी सेनासे दबता देखा तो उसे रोकनेके लिए वह स्वयं सन्नद्ध हो गया और उसने अपना श्रीवज्रकाण्ड नामक धनुष धारण कर लिया ॥ ४३ ॥ अन्वय : सुवंशजः सद्गुणवान् सः चापः विद्याधरेषु प्रतिपत्ति आप, यतः अधीतिपराः ( ये ) शराः सन्ति स्म, ( ते ) ऋजुतया स्वर्लोकम् एव व्रजन्ति स्म । अर्थ : उत्तम बाँस और अच्छी प्रत्यंचावाले उस वज्रकाण्ड धनुषने विद्याधरोंके बीच भी प्रतिष्ठा प्राप्त की। कारण जो अत्यन्त गतिशील बाण होते थे, वे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy