SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ३९२ जयोदय-महाकाव्यम् [२५-२७ निपातयामाम भटं धरायामेकः पुनः साहसितामथायात् । स तं गृहीत्वा पदयोश्च जोषं प्रोक्षिप्तवान् वायुपथे सरोषम् ॥ २५ ॥ निपातयामासेति । एकः कोऽपि कमपि भटं धरायां निपातयामास । अथ पुनः स साहसितामुत्साहमयात् जगाम । तञ्च जोषं तूष्णींभावपूर्वकं पदयोगृहीत्वा सरोषं यथास्यात्तथा वायुपथे नभसि प्रोभिप्तवान् । भटजाते रीतिरियम् ॥ २५ ॥ दृढप्रहारः प्रतिपद्य मूर्छामिभस्य हस्ताम्बुकणा अतुच्छाः । जगर्ज कश्चित्वनुबद्धवैरः सिक्तः समुत्थाय तकैः सखैरः ॥ २६ ॥ दृढ़प्रहार इति । कश्चिद् दृढो मर्मभेदी प्रहार आघातो यस्य स मूछो प्रतिपद्य पुनरिभस्य हस्तिनो येऽतुच्छा अनल्पा हस्ताम्बुकणास्तैरेव तक: सिक्तस्तु पुनरपि समुत्थाय सखायमीरयति सखैरः अथवा सखं बुद्धिसहितमीरयति सखैरोऽनुबद्धवरश्च सन् जगर्ज गर्जनामकृत ॥ २६ ॥ निम्नानि गन्धर्वशफैः कृतानि यत्राथ कौसुम्भकभाजनानि । भृतानि रक्तर्यमराणिशान्तसंव्यानरागार्थमिव स्म भान्ति ॥ २७ ॥ निम्नानीति । अथ यत्र गन्धर्वाणां हयानां शफैः खुरैनिम्नानि गर्तानि कृतानि, अन्वय : एकः भटं धरायां निपातयामास । अथ पुनः सः साहसिताम् अयात् । (ततः ) तु तं जोषं पदयोः गृहीत्वा सरोषं वायुपथे प्रोत्क्षिप्तवान् । अर्थ : एक वीरने दूसरे वीरको जमीनपर गिरा दिया। वह गिरा हुआ मनुष्य एकदम साहस कर उठा और उसने दूसरे भटके पैर पकड़ कर उसे आकाशमें उछाल दिया ॥ २५ ॥ अन्वय : कश्चित् दृढप्रहारः मूच्छी प्रतिपद्य ( पुनः ) इभस्य ये अतुच्छाः हस्ताम्बुकणाः तकैः सिक्तः समुत्थाय सखैरः अनुबद्धवैरः जगर्ज । अर्थ : जोरकी चोट लगनेके कारण कोई वीर मूछित हो भूमिपर गिर गया था। हाथीकी सूंड़के विपुल जलकणोंसे जब वह सींचा गया तो होशमें आ उठकर बैरभावनाके साथ गाजने लगा और साहसपूर्वक सहयोगियोंको ललकारने लगा ॥ २६ ॥ अन्वय : अथ यत्र गन्धर्वशफैः निम्नानि कृतानि ( पुनः आहतानां ) रक्तैः भृतानि यमराजनिशान्तसंन्यानरागार्थ कौसुम्भकभाजनानि इव भान्ति स्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy