SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ३८७ १३-१५ ] अष्टमः सर्गः भ्रश्यत्स्फुटित्वोन्लसनेन वर्म नाज्ञातमाशातरणोत्थशर्म । प्रयुध्यता केनचिदादरेण रोमाञ्चितायाश्च तनौ नरेण ॥ १३ ॥ भ्रश्यदिति । आवरेण उत्साहपूर्वकं प्रयुध्यता युद्धमाचरता केनचिन्नरेण चाज्ञातमनुभूतं रणोत्थशर्म युद्धजनितं सुखं यत्र तद्यथा स्यात्तथा तनौ शरीरलतायां रोमाञ्चितायां सत्यामुल्लसनेन उल्लासभावेन स्फुटित्वा भिन्नीभूय भ्रश्यन्निपतद् यद्वर्म कवचं तवपि न शातं नानुभूतम् युद्धसंलग्नताऽनेन प्रोक्ता ॥ १३ ॥ नियोधिनां दर्पभृदर्पणालैर्य व्युत्थितं ध्योम्नि रजोऽधिचालैः। सुधाकशिम्बे खलु चन्द्रबिम्बे गत्वा द्विरुक्ताङ्कतया ललम्बे ॥ १४ ॥ नियोधिनामिति । नियोधिना संग्राम कुर्वतां वर्पभूवुत्साहसहिता चासो अर्पणा प्रोक्षिप्तिस्ता लान्ति स्वीकुर्वन्ति तैरज्रिचालेः पावविक्षेपैः यद्रजो व्योम्नि नभसि व्युत्थितं तदेव गत्वा सुधाकशिम्बेऽमृतात्मकच्छत्रे चन्द्रबिम्बे द्विरुक्तो द्विगुणीकृतोऽङ्कः कलङ्को येन तत्तया ललम्बे लग्नमभूत् । उत्प्रेक्षालङ्कारः ॥ १४॥ एके तु खङ्गान् रणसिद्धिशिङ्गाः परे स्म शलाँस्तु गदाः समूलाः । केचिच्च शक्तीनिजनाथभक्तियुक्ता जयन्ती प्रति नर्तयन्ति ॥ १५ ॥ अन्वय : केनचित् आदरेण प्रयुद्ध्यता नरेण रोमाञ्चितायां तनौ उल्लसनेन स्फुटित्वा भ्रश्यत् वर्म आज्ञातरणोत्थशर्म न आज्ञातम् । अर्थ : आदरपूर्वक युद्ध करनेवाले किसी मनुष्यका शरीर प्रसन्नताके कारण रोमांचित हो उठा। फलतः उस का कवच खुलकर गिर पड़ा, फिर भी उसे पता न चला । कारण, वह रणसे होनेवाले कल्याणका भलीभाँति अनुभव कर चुका था ॥ १३ ॥ अन्वय : नियोधिनां दर्पभृदर्पणाल: अध्रिचालः व्योम्नि व्युत्थितं रजः सुधाकशिम्बे चन्द्रबिम्बे गत्वा द्विरुक्ताङ्कतया ललम्बे खलु । अर्थ : उस समय युद्ध करनेवाले लोग जोशके साथ अपना पैर जमीनपर पटक रहे थे। उनसे जो धूल उड़ी, वह जाकर सुधाके छत्ते चन्द्रमामें लग गयी, जिससे उसने चन्द्रमें स्थित स्वाभाविक कलंकको दूना कर दिया ॥ १४ ॥ अन्वय : रणसिद्धिशिङ्गाः एके तु खड्गान् परे तु शूलान् ( इतरे ) समूलाः गदाः च केचित् शक्तीः ( अपरे ) निजनाथभक्तियुक्ताः जयन्ती प्रतिनर्तयन्ति स्म । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy