SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ११०-१११] सप्तमः सर्गः ३७९ सम्मूछितामिति । हयशफानामश्वखुराणामाहतयः प्रघातास्ताभिः सम्मूछितां मरणोन्मुखीमुवी भुवं विशः काष्ठाः सर्वा अपि ध्वजानां पटवस्त्र:जयन्ति किमुत वायुमाक्षिपन्ति किम् ? अथ धूलिस्तवाऽश्विनीकुमारयोः वैद्यराजयोः समानयनाय आह्वानाय सहसैव शीघ्रमेव सुधाशिनां देवानां धाम स्वर्ग जगाम, उतेत्युत्प्रेक्षालङ्कारः ॥ १०९ ॥ अनुकूलमरुत्प्रसारितैरुपहूता किल केतनाञ्चलैः । अतिवेगत उद्यदायुधा अभिभूपानरयः प्रपेदिरे ॥ ११० ॥ अनुकूलेति । अनुकूलेन मत्ता वायुना प्रसारितः केतनानामञ्चलध्वजप्रान्तभागेरुपहूताः समाहूता इव किलारयः शत्रवोऽतिवेगतः शीघ्रतरमेव यथा स्यात्तथोद्यन्त उच्चेव्रजन्त आयुषा असयो येषां ते तथाभवन्तो भूपानभि भूपालानां सम्मुखं प्रपेदिरे जग्मुः । उत्प्रेक्षालङ्कारः ॥ ११०॥ परकीयबलं प्रति प्रभोः कटको निष्कपटस्य. विद्विषम् । अधिकत्वरयाऽतिसाहसी गतवानोतुरियाभिमूषकम् ॥ १११ ।। परकीयेति । प्रभोः जयकुमारस्य कटकः सेनावर्गोऽतिसाहसी परमोत्साहवान् निष्कपटस्य कपटवजितस्य, पक्षे निष्कपटस्य बहुमूल्यवस्त्रस्य विद्विषं वैरिणं परकीयबलं प्रति मूषकममि, ओतुः बिडाल इवाधिकत्वरया अत्यन्तवेगेन गतवान् जगाम । उपमालङ्कारः ॥ १११ ॥ अन्वय : उत यशफाहतिभिः सम्मूछितां भवन्तीम् उर्वी दिशः ध्वजपटः वीजयन्ति इति धूलिः अश्विनीसुतसमानयनाय नाम सहसा एवं सुधाशिधाम जगाम । ___ अर्थ : घोड़ोंके खुरोंकी आहटसे मूछित पृथ्वीरूपी स्त्रीको दसों दिशाएँ ध्वजाके वस्त्रोंसे पंखा करने लगीं। यह देख उनके खुरोंकी धूल भी अश्विनीकुमारोंको लानेके लिए ही मानो स्वर्गमें चली गयी ॥ १०९ ।। ___ अन्वय : अनुकूलमरुत्प्रसारितः केतनाञ्चलैः किल उपहूताः अरयः अतिवेगतः उद्यदायुधा भूपान् अभि प्रपेदिरे। ___अर्थ : जयकुमारके कटकके लिए जो अनुकूल हवा चल रही थी, उसके द्वारा हिलते हुए ध्वजपटोंसे आमन्त्रित शत्रु लोग जयकुमारके सुभटोंके पास आयुध लेकर आ पहुँचे ।। ११०॥ अन्वय : प्रभोः अतिसाहसी कटकः निष्कपटस्य विद्विषं परकीयवलं प्रति अधिकत्वरया अभिमूषकं ओतुः इव गतवान् । अर्थ : इधर जयकुमारका जो कटक था, वह भी जिस प्रकार चूहेपर बिल्लण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy