SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ३८० [ ११२-११३ मदान्धो गौरवाढयः सन्नर्कस्तस्थौ ततोऽमुतः । लाघवेन स्फुरत्तेजा हरिवत्करिपूष्पतिः ।। ११२ ।। जयोदय-महाकाव्यम् मदान्ध इति । तत एकतो मदान्धो व्यर्थमेवाभिमानमत्तो गौरवेण महत्तयाढयो युक्तस्ततोरवाढ नादयुक्तोऽर्को गौर्वृषभ इव सन् भवन्, तस्थौ स्थित चकार । अमृतस्ततः पुनर्लाघवेन विनीतभावेन स्फूर्त्या वा स्फुरत्प्रभावो यस्य स हरिवत् सिंह इव करिपूष्पतिर्जयकुमारस्तस्थौ । सश्लेषोपमालङ्कारः ॥ ११२ ॥ सम्राजस्तुक् खलु चक्राभं बलवासं मकराकारं रचयञ् श्रीपद्माधीट् च ॥ रणभूमावत्रे च खगस्तार्क्ष्यप्राय, यत्नं सङ्ग्रामकरं स्माञ्चति च प्रायः ।। ११३ ॥ सम्राज इति । सम्राजस्तुक् पुत्रोऽकंकीर्तिः खलु रणभूमौ स्वस्य बलस्य वासं चक्राभं चक्रव्यूहरूपं रचयन् कुर्वन्, तथा श्रीपद्मायाः सुलोचनाया अधीट् स्वामी जयकुमारः स बलवासं मकराकारं मकरव्यूहात्मकं रचयन् सन्नेवं च पुनः खगो विद्याधरः सोऽभ्रे गगने ताक्ष्यंप्रायं गरुडव्यूहात्मकं स्वसैन्यं रचयन् सन् सङ्ग्रामकरं यत्नमञ्चति स्म गतवान् । प्रकृष्टो यो विधिः प्रायः खग इति कोशः ॥ ११३ ॥ Jain Education International झपटती है. उसी प्रकार अर्ककीर्तिकी सेनापर वेगके साथ झपटा। यहाँ 'निष्कपट' शब्द में श्लेष चमत्कार है । अर्थात् चूहा तो निष्कपटका - रेशमी वस्त्रका द्वेष होता है और अर्ककीर्तिका दल कपट रहित जयकुमारका द्वेषी था ।। १११ ।। अन्वय : ततः गौरवादयः मदान्धः अर्क: अमुतः हरिवत् लाघवेन स्फुरतेजाः करिपूष्पतिः (च ) तस्थौ । अर्थ : एक तरफ तो गौरवाढ्य ( आवाज करता हुआ सांड़ ) और मदान्ध अर्ककीति था तो दूसरी तरफ उसका सामना करनेके लिए लघुता स्वीकार किये, किन्तु स्वाभाविक तेजका धारक सिंहके समान जयकुमार खड़ा हो गया ।। ११२ ॥ अन्वय : रणभूमौ सम्राजस्तुक् खलु प्रायः बलवासं चक्राभं च पुनः श्रीपद्माधीट् मकराकारं रचयन् अभ्रे च खगः तार्क्ष्यप्रायं संग्रामकरं यत्नं अश्ञ्चति स्म । अर्थ : अर्ककीर्तिने तो प्रधानतासे नया अपनी सेनाका 'चक्रव्यूह' क्रिया तो इधर जयकुमारने 'मकरव्यूह' किया । आकाशमें मेघप्रभ विद्याधर ने अपीन For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy