SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ३७८ जयोदय-महाकाव्यम् [१०७-१०९ प्रियेति । प्रियञ्च तनर्म बिति सा प्रियनर्मभृन्मनोज्ञचाटूक्तिकारिणीत्यर्थः । तस्याः प्रियनर्मभृतो वनितायाः करतो हस्ताद्धठाद् वेगेन हृतो यो वरासिराट श्रेष्ठखड्गो घट्टितः प्रलग्नः सन् वलयं कङ्कणं प्रलयं नयन् विनाशयन्नयं शुचमुत्पादयति स्म । किमित्थनेन दुनिमित्तनाग्रे भविष्यतीति चिन्ताकरोऽभूदिति ॥ १०६ ॥ जगराग्रनिघट्टनेन वा सहसा त्रुट्यदुदारहारकम् । अवलोक्य शशोच कामिनस्तनुसंवर्मयनक्षणेऽङ्गना ॥ १०७ ।। जगराग्रेति । अपराङ्गना कामिनः स्वामिनस्तनोः शरीरस्य संवर्मयनक्षणे कवचिताचरणकाले जगराग्रस्य कवचप्रान्तस्य निघट्टनेन सङ्घट्टेन सहसाऽकस्मात् त्रुटपन् भङ्गं वर्जश्चासौ उदारः प्रशस्तो यो हारो मौक्तिकसरस्तं त्रुटयवदारहारकमवलोक्य दृष्ट्वा शुशोचाशोचत् ॥ १०७ ॥ बलसम्बलसंग्रहं मयोऽनयदेवं जयदेवविद्विषः । द्रुतमुत्पतनं स्वपृष्ठगं पटहाद्विजितोऽतिभैरवात् ॥ १०८॥ बलेति । जयदेवविद्विषोऽककोर्तेर्मयः समनवानुष्ट्रोऽतिभैरवाद भीषणात् पटहादानकात् उद्विजित उद्वेगमवाप्तः सन् स्वपृष्ठगमात्मपृष्ठोपरि स्थितं बलस्य सेनायाः संबलसंग्रहोऽन्नाविवस्तुसमूहस्तं द्रुतमेवोत्पतनमनयत्, शीघ्रमेव पातयामास ।। १०८॥ सम्मूर्छितां हयशफाहतिमिर्भवन्ती — मुवी दिशो ध्वजपटैरुत वीजयन्ति । इत्यश्विनीसुतसमानयनाय नाम धूलिर्जगाम सहसैव सुधाशिधाम ॥ १० ॥ अन्वय : अङ्गना कामिनः तनुसंवर्मनयनक्षणे जगराप्रनिघट्टनेन वा सहसा त्रुटयत् उदारहारकम् अवलोक्य शुशोच ।। अर्थ : कोई अन्य स्त्री अपने स्वामीको कवच पहना रही थी तो उससे टकराकर एकाएक उसके गलेका सौभाग्य हार टूटकर बिखर गया, जिसे देख भावी अशुभको आशंकासे वह सिहर उठी ॥ १०७ ॥ __ अन्वय : जयदेवविद्विषः मयः अतिभैरवात् पटहात् उद्विजितः एवं द्रुतं स्वपृष्ठगं बलसंबलसंग्रहम् उत्पतनम् अनयत् ।। अर्थ : अर्ककीर्तिकी सेनाके खाने पीनेका सामान जिस ऊँटपर लदा था, उसने युद्धके समय नगाड़ेकी भीषण ध्वनि सुन उसे नीचे गिरा दिया ॥ १०८ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy