SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३७६ जयोदय-महाकाव्यम् [ १०२-१.३ जले पङ्कस्य कूपतः कर्दमस्य मानतो गोयते । चन्द्रनसि कलङ्करूपतो गोयतेऽद्यापि । 'कूपोऽन्धुगर्तममानकूपते' इति विश्वलोचनः । एकस्य अनेकधा उल्लेखाद् अत्र उल्लेखालङ्कारः ॥ १०१ ॥ वस्तुतस्तु जडतापकारिणि सैन्ययानजनिता प्रमारिणी । धूलिराप बलु धमतां वशिन् व्याप्त काष्ठमुदितेऽम्य तेजसि ।। १०२ ।। वस्तुतस्त्विति । हे वशिन्, पाठक, वस्तुतस्तु पुनः सैन्यस्य यानेन गमनेन जनिता समुस्थिता प्रसारिणो प्रसरणशीला या धूलिः सा, व्याप्ताः समाक्रान्ताः काष्ठा दिशो येन तथा व्याप्तानीन्धनानि थेन, तद्यथा स्यात्तयेति क्रियाविशेषणम् । उदिते, उदयंगतेऽस्य जयकुमारस्य तेजसि प्रतापेऽग्नौ बा, कोदृशे तेजसि, जडताया मूर्खताया जलसमूहस्य वाऽपकारिणि विध्वंसके तस्मिन् धमताम् आप। श्लेषोत्प्रेक्षयोः सङ्करः ॥ १०२॥ कवचं समुवाह तावताऽपयशःसङ्घटितोपदेहवत् । परिवार इतोऽककीर्तिकः समलिश्यामलमाययोचितम् ।।१०३॥ कवचमिति । तावतैव कालेन अर्ककीर्तिसम्बधी सोऽककोतिकः परिवारोऽपि इत एकतोऽपयशसा संघटितं विनिर्मितं यदुपदेहं तद्वत् समलीनां प्रसिद्धभ्रमराणां सवृशं श्यामलं धूम्रवर्ण यतः किलायसेन लोहपरिणामेनोचितं निर्मितं कवचं सन्नाह समुवाहावहत् । उपमालङ्कारः ॥ १०३॥ अर्थ : उस समय जयकुमारकी सेनाके आघातसे जो धूल उड़ी, वह आकाशगंगामें तो जाकर कोचड़ बनी, चन्द्रमामें पहुँचकर कलंक बनी और इन्द्रके हाथोके मस्तकपर जाकर उसने मदका रूप धारण कर लिया ।। १०१॥ ___ अन्वय : वशिन् वस्तुतस्तु जडतापकारिणि अस्य तेजसि व्याप्तकाष्ठम् उदिते सैन्ययानजनिता प्रसारिणी धूलि: धूमताम् आप खलु । अर्थ : हे भाई ! सेनाके गमनसे उठी और आकाशमें फैली धूल वास्तवमें जड़ता या जलता को दूर करनेवाली तथा दिशाओंरूपो लकड़ियोंको व्याप्त करनेवाले जयकुमारके तेज रूपी अग्निका धुंआ थी॥ १०२॥ ___ अन्वय : इतः अर्ककीर्तिकः परिवारः अपि तावता अपयशःसङ्घटितोपदेहवत् समलिश्यामलम् आयसोचितं कवचम् समुवाह । अर्थ : इधर अर्ककीर्ति के परिवारने भी कवच धारण किये, जो कि लोहे के बने हुए थे,। अतः भौंरेके समान काले थे। वे अपयश द्वारा बने उपदेह के समान प्रतीत हो रहे थे।॥ १०३ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy