SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ३७४ जयोदय-महाकाव्यम् [ ९७-९८ धर्मतोयं यया तया । रागेण अरुणिम्ना तथा प्रेम्णा सहिता सरागा तयेति, स्त्रीभावधारिण्या रुषेति भावः । खलु वाक्यपूर्ती । समासोक्तिः ॥ ९६ ॥ निर्गमेऽस्य ५टहस्य निःस्वनो व्यानशे नभसि सत्वरं- घनः।। येन भूभृदुभयस्य भीमयः कम्पमाप खलु सच्चसञ्चयः ।। ९७ ।। निर्गम इति । अस्य जयकुमारस्य निर्गमे प्रयाणसमये पटहस्यानकस्य निःस्वनः शब्दो घनोऽत्युमचेः सत्वरं नभसि गगनमण्डले व्यानशे प्रससार, येन भूभृतां राज्ञां पर्वतानाम्चेत्युभयस्य सत्त्वसञ्चय आत्मभावोपचयः प्राणिवर्गश्च, भीमयो भयपूर्णः सन् कम्पमाप प्राप्तवान् खलु ॥ ९७ ॥ सत्तरङ्गमतरङ्गमञ्जुला निर्मलध्वजनिफेनवञ्जला । मत्तवारणमदप्रवाहिनी निर्ययौ जयनृपस्य वाहिनी ।। ९८ ॥ सत्तुरङ्गति । जयनृपस्य वाहिनी सेना, सन्तः प्रशस्या ये तुरङ्गमास्त एव तरह गा भागास्तेमञ्जला मनोहरा । निर्मला या ध्वजास्ता एव निफेनानि तेवंजुला रम्या । तथा मत्तवारणानां प्रचण्डहस्तिनां मदं प्रवहतीति सा मतवारणमवप्रवाहिनी सा वाहिनीव नदीव निर्ययो । रूपकालङ्कारः ॥ ९८ ॥ द्वारा ऊरुस्थलके ऊपरी कोष्ठों का स्पर्श कराया तथा शरीरसे घनीभूत धर्मबिन्दु ( पसीना = सात्त्विकभाव ) बहवाया। कविने यहाँ क्रोध के स्त्रीलिङ्गी पर्यायशब्द 'रुष' से समासोक्ति की छटा बतायी है ।। ९६ ।।। अन्वय : अस्य निर्गमे पटहस्य घनः निस्वनः सत्वरं नभसि व्यानशे, येन भूभदुभयस्य सत्त्वसञ्चयः भीमयः सन् कम्पम् आप खलु । अर्थ : इस प्रकार सजधजके साथ जयकुमार निकला, तो उसकी भेरी की तेज आवाज शीघ्र ही सारे ब्रह्माण्डमें फैल गयी फलतः दोनों तरहके भूभृतों ( राजाओं और पर्वतोंका) सत्त्वसंचय ( आत्मभाव और प्राणिवर्ग ) निश्चय ही भयभीत होकर काँपने लगा ॥ ९७ ॥ अन्वय : जयनृपस्य वाहिनी सत्तुरङ्गमतरङ्गमञ्जुला निर्मलध्वजनिफेनवञ्जुला मत्तवारणमदप्रवाहिनी निर्ययो । अर्थ : जयकुमारकी वह सेना नदीकी तरह सुशोभित होती हुई चल पड़ी। सेनामें स्थित घोड़े तरंग-से बने। ध्वजाओंके पट फेनसदृश बने और हाथियोंका झरता हुआ मद-प्रवाह तो जल ही था ॥ ९८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy