SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ९४-९६ ] सप्तमः सर्गः सम्मदाद्रणपरैहिं निर्घृणैः प्रस्फुरद्विगतसङ्गरवणैः । सुष्ठुशौर्यरससम्मितैस्तदा रेजिरे परिधृता उरच्छदाः ॥ ९४ ॥ सम्मदाविति । तदा सम्मवाद्धर्षात्, रणपरैः सङ्ग्रामतत्परैः, निर्घृणैः निर्दयः, प्रस्फुरन्तो विगतसङ्गरस्य पूर्वयुद्धस्य व्रणा येषां ते तैः । सुष्ठु शौयंरसेन सम्मिता युक्तास्तेरपि परिभृताः परिहिता उररछवा वक्षःस्थलावरणकाः कवचा रेजिरे शुशुभिरे ।। ९४ ।। हृष्यदङ्गमनुषङ्गतोऽङ्गना वीक्ष्य सन्नहनरोधिसन्मनाः । कस्यचित् खलु मनोभवोद्भवद रैद्रुतमितस्तिरोऽभवत् ।। ९५ ।। हृष्यविति । कस्यचित् सन्मना मनस्विनी विचारशीला अङ्गनाऽमुषङ्गतः प्रसङ्गवशात् मनोभवेन उद्भवद्भिरङ्कुरै रोमाञ्चैर्हृष्यदङ्ग यस्य तं समुल्लसितशरीरम् । अत एव संहननरोषि कवचधारणे बाधकं वीक्ष्य सा व्रतमेव इतस्तिरोऽभवत् तिरोदधे ॥ ९५ ॥ रेजिरे रदनखण्डितोष्ठया हस्तपातकलितोरुकोष्ठया । निर्गलत्सघनघतोयया तेऽञ्चिताः खलु रुषा सरागया ।। ९६ ।। रेजिर इति । ते सुभटास्तवा रुषा रोषपरिणत्या अञ्चिता आलिङ्गिता रेजिरे । कीदृश्या रुपेत्याह - रवनेवन्तेः खण्डित ओष्ठो यया तया । हस्तयोः पातेन निपातनेन कलित आलिटिगत ऊर्वोर्जंधनयोरुपरिभागयोः कोष्ठो यया तया । निर्गलत् प्रोद्भवत् सघनमनस्पं अम्वय : तदा सम्मदात् रणपरैः हि निर्घुणैः प्रस्फुरद्विगतसङ्गरव्रणैः सुष्ठु शौर्यरससम्मितैः परिधृता उरछदाः रेजिरे । अर्थ : प्रसन्नतापूर्वक संग्रामार्थ तत्पर और अत्यन्त कठोर योद्धागण भी, जिनके रणके पुराने घाव स्फुरित हो रहे थे, अपनी भव्य शूर-वीरताके रसके प्रभावमं आकर वक्षःस्थलाच्छादक कवचों से सुशोभित हो रहे थे । २ ४ ।। अन्वय : कस्यचित् सन्मनाः अङ्गना मनोभवोद्भवदङ्कुरैः अनुषङ्गतः हृष्यदङ्गं संनहनरोधि खलु वीक्ष्य इतः द्रुतं तिरोऽभवत् । अर्थ : किसी शूर-वीरको मनस्विनी विचारशीला स्त्रीने देखा कि मैं इसके सामने खड़ी हूँ, इसलिए स्वभावतः कामोद्भूत रोमांचोंके कारण यह कवच पहनने में असमर्थ हो रहा है, तो वह वहाँसे शीघ्र ही एक ओर हट गयी ।। ९५ ।। अन्वय : ( तदा ) रदनखण्डितौष्ठया हस्तपातकलितोरुकोष्ठया निर्गलत्सघनघतोयया सरागया रुषा अञ्चिताः ते रेजिरे खलु । अर्थ : उस समय प्रेमभरे रोषकी मात्रासे आलिंगित के योद्धागण बहुत हो भले दीखने लगे । उनके उस रोषने दाँतों से तो ओठोंको दबवाया है और हाथ Jain Education International ३७३ For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy