SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३७० जयोदय-महाकाव्यम् [८७-८९ तत्र हेमसहिताङ्गदादिभिः स्वैः सहस्रतनयैः सुराडभीः । निर्जगाम सुतरामकम्पनः सत्सहायमरिवर्गकम्पनः ॥ ८७ ॥ तत्रेति । तत्र हेमसहितोऽङ्गवो हेमाङ्गव आविर्येषां तैहेमाङ्गदादिभिः स्वैः सहस्रतनमः पुत्रैः सह सुतरां स्वयमकम्पनो नाम सुराड्, नीतिमान्, अभीनिर्भयोऽरिवर्गस्य शत्रसमूहस्य कम्पनं वेपनं येन सः, सतो जयकुमारस्य सहायं कर्तुं निर्जगाम ॥ ८७ ॥ श्रीधरायमसुहृत्सुकेतुका देवकीर्तिजयवर्मकावकात् । दूरगा नयरयोत्थसम्मदाः सबलेन जयमन्वयुस्तदा।। ८८ ।। श्रीधरेति । श्रीधरोऽर्यमासुहृत् सुकेतुरेव सुकेतुको देवकोतिर्जयवर्मव जयवर्मक एते राजानो येऽकात् अन्यायाद दूरगाः, नयस्य नीतिशास्त्रस्य रयो ज्ञानं तेनोत्थः सअनितः समीचीनो मदो हर्षो येषां ते तथाभूता तवा समीचीनेन बलेन सहिताः सन्तो जयं जयकुमारमन्वयुरनुजग्मुः, तत्सहायका जाता इत्यर्थः ॥ ८८॥ किश्च मेघसहितप्रभोऽव्रणी खेचरैः कतिपयैः खगाग्रणीः । मेघनाथकतयैवेव तं तदाऽवाप्य तत्र सहकारितामदात् ॥ ८९ ॥ पक्षमें थे, वे कमलताको प्राप्त हुए। यानी उनके 'क' = आत्मामें मलिनता आ गयी । भावार्थ यह कि जयकुमारके पक्षवाले तो प्रसन्न हो उठे, पर अकंकीतिके पक्षवाले निराशयी हो गये ।। ८६ ॥ अन्वय : तत्र अभीः अरिवर्गकम्पनः सुतराम् अकम्पनः सुराट् हेमसहिताङ्गवादिभिः स्वैः सहस्रतनयः सत्सहायं निर्जगाम । ___ अर्थ : वहाँ निर्भय और शत्रवर्गको कंपानेवाले महाराज अकम्पन हेमागद आदि अपने हजार पुत्रोंके साथ जयकुमारकी सहायताके लिए निकल पड़े॥ ८७॥ अन्वय : तदा अकात् दूरगाः नयरथोत्थसम्मदाः श्रीधरार्यमसुहृत्सुकेतुकाः देवकीर्तिजयवर्मको च सद्बलेन जयम् अन्वयुः । अर्थ : इसके अतिरिक्त श्रीधर, अर्यमा, सुहृद्, सुहेतु, देवकीर्ति और जयवर्मा नामक राजा लोग भी, जो कि पापसे डरनेवाले थे, प्रसन्नतापूर्वक अपनीअपनी सेना लेकर जयकुमारके पक्षमें आ मिले। ८८॥ अन्वय : किं च मेघनाथकतया एव मेघसहितप्रभः अवणी खगाग्रणीः कतिपयैः खेचरैः ( सह ) तदा तम् अवाप्य तत्र सहकारिताम् अदात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy