SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३६६ जयोदय-महाकाव्यम् [ ८०-८१ नीतिमीतीति । अयं प्रकरणप्राप्तोऽर्ककोतिर्दुर्मतिः दुष्टबुद्धिः, अनयो नीतिवजितश्च । यो नीतिमीति नयन् न्यायमार्ग लोपयन् सन्नात्मनोऽशुभमकल्याणं समुपकर्षति प्रत्यावदाति, उल्मुकं ज्वलितकाष्ठं शिशुवत् । यस्तु पुनरह्नि दिवसे वस्तुतो यथार्थतो भं नक्षत्रं वाञ्छति, असम्भवं सम्भवं कर्तुमिच्छति । दृष्टान्त-निदर्शनयोः सङ्करः ॥ ७९ ॥ ज्ञातवानहमिहैतदर्थकं प्राग्विसामकरणं निरर्थकम् । प्रस्तरेऽशनिघनोचितेंऽशकिन् टङ्क एव नरराट् क्रमेत किम् ॥ ८० ॥ ज्ञातवानीति । हे अंशकिन्, सामर्थ्यशालिन्, अहमिह एतदर्थकं प्राक् विसामकरणं विशेषेण साम्नः प्रयोगं निरर्थकं व्यर्थ ज्ञातवान् । यतोऽशनिर्वत्रं घनो लोहमद्गरं तयोरुचिते योग्ये हे नरराट्, टङ्क एव किं क्रमेत ? नेत्यर्थः ॥ ८॥ स्थीयतां भवत एव पद्मया योजितो भवतु स द्विषन्मया । अस्मि सम्प्रतितमां पुरोहितः सम्प्रणीतपृथुतेजसाऽश्चितः ॥ १ ॥ स्थीयतामिति । स्थीयतां तावत् स द्विषन् दुष्टो यः पाया सुलोचनया साधं संयोगमिच्छति, स मया भवत एव पद्मया चरणशोभया योजितो भवतु । सम्प्रत्यहं सम्प्रणोतेन समथितेन विवाहसम्बन्धकारकेण हवनोचितेन वा पृथुतेजसा प्रसिद्धपराक्रमेण अर्थ : यह दुर्मति अर्ककीति नीतिका उल्लंघन करता हुआ जली लकड़ीको पकड़नेवाले शिशुकी तरह अपने हाथों अपना अकल्याण कर लेना चाहता है। यह उस बालक-सरीखा है, जो दिनके प्रकाशमें वास्तविक नक्षत्रोंको देखना चाहता हो ॥ ७९ ॥ अन्वय : नरराट् अहम् इह एतदर्यकं प्राग् विसामकरणं निरर्थकं ज्ञातवान् । हे अंशकिन् ! अशनिघनोचिते प्रस्तरे किं टङ्कः एव क्रमेत ? ___अर्थ : हे राजन् ! मैं तो यह पहले ही जान गया था कि इसके पास दूत भेजनेकी सामनीतिका प्रयोग निरर्थक है। सामर्थ्यशाली प्रभो ! सोचिये तो सही कि जिस पत्थरपर वज्र और हथौड़ा ही काम आ सकता है, क्या उसपर टाँको चलाना उचित होगा ? ॥ ८० ॥ अन्वय : स्थीयताम् सः द्विषन् मया भवतः एव पद्मया योजितः भवतु । अहं सम्प्रति संप्रणीतपृथुतेजसाञ्चितः पुरोहितः अस्मितमाम् । अर्थ : आप जरा ठहरें, वह दुष्ट आपकी पुत्री पद्मा ( सुलोचना ) के Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy