SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३६४ जयोदय-महाकाव्यम् [७५-७६ अथ भुवो निलयोऽपि भूपालकोऽपि मर्यादावानपि प्रलयजेन कल्पान्तजातेन जलेन सिन्धुवत् समुद्र इव चञ्चलो बभूव । उपमालङ्कारः ॥ ७४ ॥ पन्नगोऽयमिह पन्नगोऽन्तरे इत्यवाप्तबहुविस्मयाः परे। . सन्तु किन्तु स पतत्पतेरलमास्य उत्पलमृणालपेशलः ॥ ७५ ॥ पन्नग इति । इहान्तरे छिद्रेऽयं पन्नगः सर्पोऽयं पन्नग इत्येवंरूपेणावाप्तो बहुरनल्पो विस्मय आश्चर्य यस्ते परे सन्तु । किन्तु स एव पन्नगः पततां पक्षिणां पतिर्गरुडस्तस्य आस्ये मुखे पुनरुत्पलस्य कमलस्य मृणालवत् पेशलो मृदुर्भवति किल इत्यलं वक्तव्येन । सोऽर्ककोतिरन्येषामने न त्वस्माकमित्यर्थः ॥ ७५ ॥ हृच्छुचं तु महनीय नीयते ऋकसुधा किमिति नात्र पीयते । न्यायिनां यदनपायिनां प्रभुः सर्वतोऽपि भवितैव शर्मभूः ॥ ७६ ॥ हच्छचमिति । जयकुमारोऽकम्पनमुद्दिश्य उवाच-हे महनीय, पूज्य, किमिति हद्धदयं भवता शुचं शोकं नीयते, अत्र ऋक्सुधा नीतिवाक्यामृतं किमिति न पोयते ? यत्किल नीतो कथितं न्यायिनां नीतिमार्गाश्रयिणामनपायिनां निष्पापानां प्रभुः स्वयमेव सर्वतोऽपि शर्मणो भद्रस्य भूः स्थानं भवितव ॥ ७६ ॥ घटनासे क्षुब्ध हो उठा, और भूपालक तथा मर्यादाशील होता हुआ भी वह प्रलयकालीन सुप्रसिद्ध पवनसे समुद्रकी तरह चंचल हो उठा ॥ ७४ ।। अन्वय : इह अन्तरे अयं पन्नगः ( अयं ) पन्नगः इति अवाप्तबहुविस्मयाः परे सन्तु । किन्तु सः पतत्पतेः आस्ये उत्पलमृणालपेशल: ( भवति ) इति अलम् । अर्थ : जयकुमार कहने लगा कि 'यह सांप आया, यह सांप आया' इस प्रकार और लोग भले ही आश्चर्यमें पड़ें। किन्तु गरुड़के मुँहमें तो वह कमलको नालके समान कोमल होता है, इतना ही कहना पर्याप्त है। अर्थात् अर्ककोतिसे भले ही और लोग डरा करें, मैं कभी नहीं डरता ।। ७५ ॥ अन्वय : महनीय ! हृत् तु शुचं नीयते ? अत्र ऋक्-सुधा किम् इति न पीयते ? यत् न्यायिनाम् अनपायिनां प्रभुः ( सः ) सर्वतः अपि शर्मभू: भविता एव इति । ___अर्थ : ( जयकुमार अकम्पनसे कहने लगा-) हे महनीय ! सोच क्यों कर रहे हैं ? 'नीतिवाक्यमृतम्'रूप ऋक्सुधा ( ऋग्वेद-मन्त्रोंपर आधृत द्या द्विवेदके ग्रन्थके वचनामृत ) का पान क्यों नहीं करते ? वहाँ कहा गया है कि भूल न करनेवाले न्यायियोंका कल्याण तो भगवान् ही करते हैं । ७६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy