SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ जयोदय- महाकाव्यम् भारती स्वयमसारतीया शर्करेव तव तर्करेखया । चारतीर्थ खलु का रती याद् दर्शनेऽपि रसनेऽपि मेऽनया ॥ ६२ ॥ ३५८ भारतीति । हे चारतीर्थ, दूतशिरोमणे, तव भारती वाणी स्वयमेव असारतीरया, निःसारप्रान्तयां तर्कस्य रेखया शर्करेवास्ति । शर्करा खर्परखण्डः, स इवास्ति । यद्वा 'अयः शुभावहो विधि:' इति कोशात् सुष्टु अयः स्वयः, तस्य मा शोभा यस्मिन्निति स्वयमः, स चासौ सारस्तीरे यस्यास्तया इत्यर्थः सम्भवति । तथा स्वयं स्थाने परम' शब्दो वास्तु | अस्मिन्नर्थे शर्करा गुडसारस्तदिव मा भाति । अनया तव वाचा दर्शनेऽपि रसन आस्वादनेऽपि का रतिः प्रीतिः स्याद्, रयाद्वेगाद् अनायासादित्यर्थः । तथा द्वितीयेऽर्थे काऽरतिरित्यर्थी ग्राह्यः ॥ ६२ ॥ ६२-६३ काशिकाधिकरणो महानितः सम्भवत्यपि स मेघमानितः । सामृतोमिरुचितैव हे चर त्वं पुनः परमुदासि किङ्करः ।। ६३ ।। काशिकेति । हे चर, दूत, शृणु । काशिका नगरी अधिकरणं यस्य स काशिका - धिकरणोऽकम्पनः स महान् पूज्य एव, इतोऽस्मत्पार्श्वे । अथवा, कस्य यमस्य याशिकाऽभि अन्वय : चारतीर्थ तव भारती स्वयम् असारतीरया तर्करेखया शर्करा इव खलु । अनया में दर्शने अपि रसने अपि रयात् का रतिः स्यात् । तुम्हारी वाणी सुन्दर । अर्थ : ( अर्ककोर्तिने कहा-) हे दूतशिरोमणे ! सौभाग्यशोभा-सारसे सनी है, तर्कणाको लिये हुए है शक्करकी तरह मीठी है । इसलिए इसे देखने और मुझे कैसी अरति ( अरुचि ) हो सकती है ? अर्थात् इससे मुझे विलक्षण प्रीति होगी, यह इस श्लोक का प्रशंसात्मक अर्थ है । अतएव वह निश्चय ही चखनेमें भी अनायास दूसरा अर्थ : ( निन्दात्मक : ) तुम्हारी वाणी ठोकरेकी तरह चुभनेवाली, स्वयं सारविहीन है । अत: इसे देखने या चखने में भी मुझे सहजतः कैसी रुचि हो सकती है ? अर्थात् मुझे पसंद ही नहीं पड़ सकती ॥ ६२ ॥ अन्वय : चर! काशिकाधिकरणः महान् इतः । सः मेघमानितः सम्भवति । त्वं परमुदा किङ्करः इति सा अमृतोभिः उचिता एव । अर्थ : हे दूत, सुनो। तुम तो पराये लोगोंकी प्रसन्नतासे किङ्कर यानी नोकर बने हुए हो । अथवा तुम अत्यन्त उदासीन ( किसी भी पक्षमें न रहने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy