SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३५६ जयोदय-महाकाव्यम् [ ५८-५९ इत्येवं तत्र प्राप्य, मौलिशोणमणिभिः शिरोमुकुटपद्मरागरत्नैः समं सार्धमश्रुकज्जलतो भुवि आलिखल्लिलेख । साश्रुनयनः सन्मौलिनाऽर्ककीति प्रणनामेति यावत् ॥ ५७ ॥ कोऽपराध इह मङ्गलेऽन्वितः क्षम्यतामिति विमत्युपार्जितः । विश्वपालनपरो नरो यतस्त्वं कुमार जनमारणोद्यतः ॥ ५८ ॥ क इति । स दूत उक्तवान् – हे कुमार, विश्वस्य पालने सम्भालने परस्तत्परो भवादृशो नरो यतो यस्माज्जनानां मारणे संहारे उद्यतः कटिबद्धो जातः, स इह मङ्गले स्वयंवराभिधे कार्य को नाम अपराधो दोषोऽन्वितः सम्पन्नः। यः कोऽप्यस्माकं दुर्बुद्धयोपाजितः स्यात् स क्षम्यतामिति भावः ॥ ५८॥ सद्दय प्रलयमानयञ्जनमद्य सद्य इव भो बृहन्मनः । देववादमुपशम्य तन्महादेवतामुपगतो भवानहा ।। ५९ ॥ सद्दयेति । भो बृहन्मनः, विशालहृदय, हे सद्दय दयाशील, यतो भवान् अद्याऽधुना सद्य इव शीघ्रमेव जनं मनुष्यसमूहं प्रलयं विनाशमानयन्, देवस्य नाभिसूनोः कथनं 'यत्किल कलिकालस्यान्ते प्रलयो भविष्यती'ति, तमुपशम्य महादेवतां रुद्ररूपतामुपगत प्राप्तवान्, तत् अहा खेदकरमेतदित्यर्थः ॥५९ ॥ साथ आँसुओंसे निकले कज्जल द्वारा जमीनपर स्पष्टरूपसे वह लिख बताया, जो उसे राजा अकम्पनने कहा था ।। ५७ ।। अन्वय : कुमार इह मङ्गले विमत्युपार्जितः कः अपराधः अन्वितः, यतः विश्वपालनपरः नरः त्वं जनमारणोद्यतः ( संवृत्तः, सः ) क्षम्यताम् इति । अर्थ : ( वह दूत बोला- ) हे कुमार, इस मंगलमय अवसरपर हम लोगोंकी नासमझीके कारण कौन-सा अपराध बन पड़ा, जिसके कारण विश्वके पालनमें तत्परं आप जैसे पुरुषने भी जनसंहारार्थ कमर कस ली ? हमारा वह अपराध क्षमा कर दें ।। ५८॥ अन्वय : बृहन्मनः सद्दय ! ( यत् ) भवान् अद्य सद्यः इव जनं प्रलयम् आनयन् देववादम् उपशम्य महादेवताम् उपगतः, तत् अहा ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy