SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ५१-५३ ] सप्तमः सर्गः हितेच्छुश्चेद्रणेच्छूनामग्रतो व्यग्रतोचरम् । इत्येवं वाक्यमस्माकं पुरो मा वद भावद ॥ ५१ ॥ हितेच्छुरिति । हे भावव सम्मतिप्रद मन्त्रिन्, चेद् भवान् हितेच्छुः कल्याणकामी हरणेच्छूनां युयुत्सूनामस्माकं पुरोऽग्रे इत्येवं व्यग्रता व्याकुलतापूर्णमुत्तरं यस्मिन्नेवंभूतं वाक्यं मा वद ॥ ५१ ॥ श्रेयसे सेवकोत्कर्षः सदादर्शोऽस्तु नः पुनः । ईर्ष्या यत्र समाधिः सा सेव्यसेवकता कुतः ॥ ५२ ॥ श्रेयस इति । सेवकस्योत्कर्ष उन्नतिः श्रेयसे कल्याणाय भवतीत्यादर्शः सदाऽस्माकमस्तु । पुनर्यत्रेर्ष्या परोत्कर्षासहिष्णुता, स तु समाधिः साम्यभावः । सेव्यसेवकता सा कुतः स्यादित्यर्थः ॥ ५२ ॥ ३५३ मारकेशदशाविष्टोऽवमत्य श्रीमतामृतम् । प्रत्युतोदग्रदोषोऽभूद् भुवि ना मरणाय सः ॥ ५३ ॥ व्यर्थ नहीं है, क्योंकि जो अपना भला चाहते हैं, वे हमेशा कपटभावका विरोध किया करते हैं । वही मैं कर रहा हूँ ।। ५० ॥ अन्वय : भावद ( भवान् ) हितेच्छुः चेत् रणेच्छूनाम् अस्माकम् अग्रतः इति एवं व्यग्रतोत्तरं वाक्यं मा वद । Jain Education International अर्थ : मन्त्रिवर यदि आप अपना भला चाहते हैं, तो युयुत्सु हम लोगोंके आगे इस प्रकार व्याकुलतापूर्ण उत्तरसे भरी बातें करना छोड़ दें ॥ ५१ ॥ अन्वय : पुनः सेवकोत्कर्षः श्रेयसे ( भवति इति ) नः सदा आदर्शः अस्तु । ( किन्तु ) यत्र ईर्ष्या ( सः समाधिः । सेव्यसेवकता सा कुत: ? अर्थ : मैं यह भी मानता हूँ कि सेवकका उत्कर्ष स्वामीके कल्याणके लिए होता है । किन्तु जहाँ ईर्ष्या है, वहाँ तो बराबरी हो गयी । वैसी स्थिति में सेव्य - सेवकभाव कहाँ रह सकता है ? ।। ५२ ।। अन्वय : मारकेशदशाविष्टः श्रीमतामृतम् अवमत्य प्रत्युत सः ना भुवि मरणाय उदग्रदोषः अभूत् । ४५ For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy