SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ३४६ जयोदय-महाकाव्यम् [ ३४-३५ सृष्टेरिति । अस्याः कर्मभूमिरूपायाः सृष्टेः पितामह ऋषभप्रभुस्तु स्वष्टा, यस्याचक्रपाणिः भरतमहाराजो रक्षकः । तामेनां सृष्टि त्वं प्रथमाधिपः सन् सर्वप्रथमो राजा भवन् सद्यः शीघ्रमेव संहर्तुमुद्यतस्तत्परोऽसि । लोकोक्तावपि सृष्टः पितामहो ब्रह्मा सर्जकः, चक्रपाणिविष्णुस्तु रक्षकः, किन्तु प्रमथाधिपो महादेवः संहारकः ॥ ३३ ॥ यासि सोमात्मजस्येष्टामर्ककीर्तिश्च शर्वरी । हन्ताऽप्यनुचरस्य त्वं क्षत्रियाणां शिरोमणिः ॥ ३४ ॥ यासीति । हे प्रभो, त्वमस्य सूर्यस्य कोतिरिव कोतिर्यस्य सः, सोमात्मजस्य जयकुमारस्येष्टां तथा बुधस्येष्टां शर्वरी युवति रात्रि वा यासि लभसे, तथा क्षत्रियाणां शिरोमणिरपि अनुचरसेवकस्य हन्ता । तदेतत्सर्वमनुचितमित्यर्थः ॥ ३४ ॥ कुमाराऽद्य यमागते जातुचिन्नात्र संशयः । मुक्त्वा क्षमामिदानीं तु जयं जयांस जित्वर ।। ३५॥ कुमारेति । हे कुमार, हे यमाराते, हे कालशत्रो, हे जित्वर, जयनशील, त्वमद्य इदानों शीघ्रमेव क्षमां सहिष्णुतां मुक्त्वा जयं जयकुमारं जयसि । अत्र जातुचित् कदापि संशयो नास्ति । वक्रोक्तिरियम् । चिन्त्यतां तावत् ॥ ३५ ॥ अर्थ : हे कुमार ! पितामह आदिनाथ भगवान् तो इस सृष्टिके स्रष्टा हैं और चक्रवर्ती महाराज भरत रक्षक हैं। उसी सृष्टिका संहार करनेके लिए आप सर्वप्रथम राजा होकर भी उठ खड़े हो गये ।। ३३ ।। अन्वय : च त्वम् अर्ककीतिः सोमात्मजस्य इष्टां शर्वरी यासि । ( तथा ) क्षत्रियाणां शिरोमणिः अपि ( त्वम् ) अनुचरस्य हन्ता । __ अर्थ : जयकुमार सोमराजाका पुत्र है और आप सूर्यके समान कीर्तिवाल अर्ककीर्ति हैं। फिर भी उसके लिए इष्ट शर्वरो ( रात्रि ) के समान प्रतीत होनेवाली सुलोचनाको आप पाना चाहते हैं, ( क्या यह उचित है ?) इसी प्रकार आप क्षत्रियोंके शिरोमणि होकर भी अपने अनुचर जयकुमारको ही मारना चाहते हैं, ( तो वह भी कहाँतक उचित है ? ) ॥ ३४ ॥ अन्वय : कुमार ! यमाराते ! जित्वर ! त्वम् इदानी क्षमां मुक्त्वा जयं जयसि, अत्र जातुचित् संशयः नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy