SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३४४ जयोदय-महाकाव्यम् [ २८-३० नार्थक्रियाकरो वीरपट्टो माणवसिंहवत् । गुरुणा कल्पितत्वेन युक्त एव पुनः सताम् ॥ २८ ॥ नार्थेति । जयकुमारस्य वीरपट्टोऽपि माणसिंहवद् अर्थक्रियाकरः सार्थको न भवति । पुनरपि गुरुणा पित्रा कल्पितत्वेन वत्तत्वेन सतां मध्ये स युक्त एव मतः॥२८॥ तुलाधिरोपितो यावदवमानाश्रयोऽपि सन् । जडोऽपि नावनौ तिष्ठेत् क्व पुनश्चेतनः पुमान् ।। २९ ।। तुलेति । तुलायामधिरोपितः स्थापितो जडोऽपि पाषाणादिरपि, अवमानस्याश्रयः सन् अवनौ पृथिव्यां न तिष्ठेत्, तदा पुनश्चेतनः संवेदनकरः स पुमान् कथं तिष्ठेत्, अतिवादं कुर्यादेवेत्यर्थः ॥ २९ ॥ दीपस्तमोमये गेहे यावन्नोदेति भास्करः। स्नेहेन दीप्यतां तावत् का दशा स्यात्पुनः प्रगे ।। ३० ॥ दीप इति । भास्करः सूर्यो यावन्नोवेति तावत्तमोमये गेहे ध्वान्तपूर्ण स्थाने तावत् अन्वय : ( अस्य ) वीरपट्टः माणवसिंहवत् अर्थक्रियाकरः न। किन्तु गुरुणा कल्पितत्वेन पुनः सः सतां युक्तः एव । अर्थ : इसे पिताजीने जो वीरपट्ट दिया, वह भी माणसिंहके समान बनावटी अर्थात् कोई काम आनेवाला नहीं है। किन्तु पिताजीने दिया, इसलिए सज्जनोंने उसे मान्य कर लिया ।। २८ ॥ अन्वय : यावत् तुलाधिरोपितः जडः अपि अवमानाश्रयः ( सन् ) अवनी न तिष्ठेत् । क्व पुनः चेतनः पुमान् ? अर्थ : सोचनेकी बात है कि तुलामें रखा जाकर अपमानका भाजन बननेवाला अचेतन बटखरा ( बाट ) भी पृथ्वीपर चुप नहीं बैठ पाता। वह भी उठ खड़ा होता है। फिर मेरे जैसा चेतन पुरुष तो चुप बैठा ही कैसे रह सकता है ? || २९ ॥ अन्वय : यावत् भास्करः न उदेति, तावत् तमोमये गेहे दीपः स्नेहेन दीप्यताम् । पुनः प्रगे का दशा स्यात् ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy