SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ १६-१८ ] सप्तमः सगः कम्पनोऽयं जराधीनो भजते दण्डनीयताम् । अधुनाऽऽशु ततो भूमौ हे कुमार यमातिथिः ॥ १६ ॥ कम्पन इति । ततस्तस्मात् हे कुमार, अधुना भूमौ जराधीनो वार्धक्यापन्नोऽत एव कम्पनो न त्वकम्पनो यमातिथिर्भरणासन्न आशु दण्डनीयतां भजते ॥ १६ ॥ कन्यां समाकलय्यग्रामेनां भरतनन्दनः । रक्त नेत्रो जवादेव बभूव क्षीवतां गतः ॥ १७ ॥ कल्यामिति । भरतनन्दनोऽर्क कीतिरेनां दुर्मर्षणकटुवाणीरूपाम् उग्रामतिशयतीक्ष्णां कल्या मंदिरां समाकलय्य पीत्वा क्षोबतामुन्मत्ततां गतः प्राप्तः जवादेव शीघ्रमेव रक्तनेो बभूव, क्रोधेन मत्तोऽभूदित्यर्थः ॥ १७ ॥ दहनस्य प्रयोगेण तस्येत्थं दारुणेङ्गितः । दग्धश्चक्रिसुतो व्यक्ता अङ्गारा हि ततो गिरः ॥ १८ ॥ ३३९ ली । कारण, कोन ऐसा होगा, जो स्वतन्त्रतापूर्वक रत्न छोड़ काँच ग्रहण करेगा ? ।। १५ । अन्वय : ततः हे कुमार ! अधुना भूमी जराधीनः अयं कम्पनः यमातिथिः आशु दण्डनीयतां भजते । अर्थ : इसलिए हे राजन् ! इस समय यह 'अकम्पन' नहीं, 'कम्पन' है; क्योंकि वृद्धावस्था से युक्त है । अतएव यमका अतिथि है और दण्डनीयताको प्राप्त हो रहा है, अर्थात् लाठी द्वारा चलाने योग्य है अथवा दण्ड देनेके योग्य है ॥ १६ ॥ अन्वय : भरतनन्दनः एनाम् उग्रां कल्यां समाकलय्य धीबतां गतः जवाद् एव रक्त नेत्रः बभूव । अर्थ : इस प्रकार दुर्मर्षणकी उग्र वाणीरूप तेज मदिरा पीकर भरतसम्राट्का वह पुत्र शीघ्र हो मदमत्त होता हुआ लाल-लाल नेत्रोंवाला बन गया ॥ १७ ॥ Jain Education International अन्वय : इत्थं तस्य दहनस्य प्रयोगेण दारुणेङ्गितः चक्रिसुतः दग्धः । ततः अङ्गारा: गिरः व्यक्ताः हि । For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy