SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ २१-२२ ] प्रथमः सर्गः करं स जग्राह भुवो नियोगात् कृपालुतायां मनसोऽनुयोगात् । दासीमिवासीमयशास्तथैनां विचारयामास च संहतैनाः ॥२१॥ करमिति । स महानुभावः कृपालुतायां जीवदयायां मनसश्चित्तस्य अनुयोगात् सल्लग्नतया कृत्वा पुनः नियोगादधिकारादेव भवः पृथिव्याः स्त्रियाः करं शुल्क जग्राह गृहीतवान् । तथा तदनन्तरं च पुनः स संहृतं विनष्टम् एन: पापं यस्य स निष्पापः, असीम सीमातीतं यशो यस्य स एतादशो महाभाग एनां भुवं नाम स्त्री वासीमिव विचारयामास किल, अन्यमनस्कतया बुभोज ॥ २१ ॥ दिगम्बरत्वं न च नोपवासश्चिन्तापि चित्ते न कदाप्युवास । मुक्तो जनः संसरणात्सुभोगस्तस्याद्भुतोऽयं चरणानुयोगः ॥२२॥ दिगम्बरत्वमिति । दिगम्बरत्वमाचलेक्यम्, उपवासोऽनशननाम तपः, चित्त चिन्ता ध्यानकरणम्, तदेतत्सवं मुनिजनाय मुक्त्यर्थमनुष्ठेयतया जिनशासनस्य चरणानुयोगे निगदितमस्ति । किन्तु गृहस्थानां निर्वस्त्रता, निरन्ननिर्वाहश्चित्ते चेष्टवियोगानिष्टसंयोगजनिता चिन्ता भवेत् चेत्तका दुर्विपाकता स्यात् । तदाश्रित्य सूक्तं यत्किल अन्वयः कृपालुतायां मनसः अनुयोगात् संहृतनाः असीमयशाः सः नियोगात् भुवः करं जग्राह । तथा च सः एनां दासीम् इव विचारयामास । अर्थ : कृपालुतामें ही मनका झुकाव होनेके कारण सभी प्रकारके पापोंसे रहित, असीम यशशाली उस महाराज जयकुमारने मात्र अपने अधिकारके निर्वाहार्थ भूमिका कर ( टैक्स या हाथ ) ग्रहण किया। किन्तु वह इस इस भूमिको दासीकी तरह मानता था । विशेष : यहाँ 'कर' इस श्लिष्ट पदसे समासोक्तिका यह भाव निकलता है कि जैसे कोई अत्यन्त कृपालु और निष्पाप पुरुष किसी विधान-विशेषसे किसी स्त्रीका हाथ पकड़नेको विवश हो जाता है, किन्तु बादमें उसे दासीकी तरह ही मानता है, वैसे ही यह महाराजा पृथ्वीके साथ व्यवहार करता था। इस अप्रस्तुतके व्यवहारका समारोप उसपर कविने किया है ॥ २१ ॥ ___ अन्वय : तस्य अयं चरणानुयोगः अद्भुतः ( यत् ) जनः कदापि न दिगम्बरत्वं न उपवासः न च चित्ते चिन्ता अपि उवास । सुभोगः ( सन् ) संसरणात् मुक्तः । ___ अर्थ : भगवान् जिनके 'चरणानुयोग'का यह उपदेश है कि मनुष्य दिगम्बर ( वस्त्रहीन ) बने, उपवास करे और चित्तमें आत्मचिन्तन करते हुए भोगोंका त्याग करे, तभी वह संसारसे मुक्त हो सकता है। किन्तु राजा जयकुमारके Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy