SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ६-८] सप्तमः सर्ग: ३३५ एतन्नाम्ना जयाभिधानेन अङ्गजामीरयन् प्रेरयन्, अद्य नोऽस्माकं युगान्तस्थायिनमनन्तकालव्यापिनम् अवमानं तिरस्कारं कृतवान् ॥ ५ ॥ कुतोऽन्यथाऽमुकस्यैवासाधारणतया गुणाः । भूरिभूपालवर्गेऽपि वर्णिता हि विदाननात् ॥ ६ ॥ कुत इति । अन्यथा भूरिभूपालवर्गे विपुलनृपसमूहे विद्यमाने सत्यपि विदाननात् सरस्वतीमुखाद् अमुकस्यैव जयकुमारस्यैव गुणाः शौर्यादयोऽसाधारणतया कुतः वणिताः ॥६॥ इत्येवं घोषयन्नुच्चैराह्वयन्नात्मदुर्विधिम् । वचः फल्गु जजल्पेति प्राप्य चक्रितुजोऽग्रतः ॥७॥ इत्येवमिति । इत्येवंप्रकारेण उच्चस्तारस्वरेण घोषयन् आत्मविधि स्वदुर्भाग्यमाह्वयन्, चक्रितुजोऽग्रतः प्राप्य, इत्युक्तरूपेण फल्गु तुच्छं वचो जजल्प ॥ ७ ॥ चक्रवर्तिसुतत्वेन मणिकाद्यभिमानतः । त्वयाऽद्य व्यवहर्तव्या कीर्तिरेव परं विभो ॥ ८ ॥ अर्थ : धूर्तराज अकम्पनने पहलेसे ही अपनी बेटी सुलोचनाको जयकुमारके नामसे ( वरमाला डालने के लिए ) प्रेरित कर रखा था। आज तो इसने स्वयंवरके ढोंगसे हम लोगोंका युगान्तर-स्थायो अपमान ही किया है ।। ५ ।। अन्वय : हि अन्यथा भूरिभूपालवर्गे अपि विदाननात् अमुकस्य एव असाधारणतया गुणाः कुतः वणिताः । अर्थ : निश्चय ही यदि ऐसा न होता तो बड़े-बड़े राजा लोगोंके यहाँ रहते हुए भी विद्यादेवीके मुखसे जयकुमारकी इतनी लम्बी-चौड़ी प्रशंसा क्यों करायी जाती ?।।६।। ___ अन्वय : इति एवं उच्चैः घोषयन् आत्मदुर्विधिम् आह्वयन् चक्रितुजः अग्रतः प्राप्य इति फल्गु वच: जजल्प । ___ अर्थ : इस प्रकार जोरसे चिल्लाते हुए दुर्मर्षणने अपना नाम सार्थक करते करते हुए चक्रवर्तीके पुत्रके सामने जाकर वक्ष्यमाण क्रमसे उल्टा-सीधा कहना शुरू कर दिया ।। ७ ।। अन्वय : विभो ! त्वया चक्रवर्तिस्तत्वेन मणिकाद्यभिमानतः परम् अद्य कीर्तिः एव व्यवहर्तव्या। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy