SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ [३-५ ३३४ जयोदय-महाकाव्यम् इदंकरमिदं वेनि नैव किन्तु स्वयंवरम् । मालां किलाक्षिपद् बाला परानुज्ञानतत्परा ॥ ३ ॥ इदमिति । अहं दुर्मर्षण इदमिदंकरम् इदं कुविति पराज्ञापालनमात्रमिदं जानामि, स्वयंवरं न जानामि। तदेव समर्थयति-किलेयं बाला, परानुशाने तत्परा सती जयकण्ठे मालामक्षिपत्, न तु स्वेच्छयेति ॥ ३॥ अहो मायाविनां मा या मायातु सुखतःस्फुटम् । निजाहङ्कारतो व्याजोऽकम्पनेनायमूर्जितः ॥ ४ ॥ अहो इति । अयं व्याजश्छन्नभाव: अकम्पनेन काशीश्वरेण निजाहङ्कारतः स्वगर्वकारणाद् अजितोऽनुप्राणितः । अहो विस्मये, मायाविनां धूर्तानां माया छलः सुखतः स्फुटं मा यातु, सरलतया न ज्ञायत इत्यर्थः ॥ ४ ॥ अङ्गजामीरयन्नेतन्नाम्ना प्रागेव धूर्तराट् । । अद्यावमानं कृतवान् युगान्तस्थायिनं तु नः ॥ ५ ॥ अङ्गजामिति । धूर्तानां राजा धूर्तराट् छलछमकारप्रधानः प्रागेव पूर्वमेव; अन्वय : ( अहम् ) इदम् इदंकरं वेनि, किन्तु स्वयंवरं न एव । ( यतः ) बाला परानुज्ञानतत्परा मालाम् अक्षिपत् किल । अर्थ : (वह बोला : ) मैं तो इसे 'इदंकर' अर्थात् 'ऐसा-ऐसा करो' यही समझता हूँ, किन्तु इसे स्वयंवर समझता ही नहीं। क्योंकि कन्याने दूसरेके कहने में आकर इसके गले में माला पहना दी है ॥ ३ ॥ अन्वय : अकम्पनेन निजाहङ्कारतः अयं व्याजः जितः । अहो मायाविनां माया सुखतः स्फुटं मा यातु। ___अर्थ : अकम्पनने अपने अहंकार में आकर यह छल किया है। बड़े आश्चर्यकी बात है कि मायावियोंको माया सरलतासे साधारण लोगोंकी समझमें नहीं आती ।। ४ ॥ अन्वय : धूर्त राट् प्राग् एव एतन्नाम्ना अङ्गजाम् ईरयन् । अद्य तु नः युगान्तस्थायिनम् अवमानं कृतवान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy