SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ १२८-१२९ ] षष्ठः सर्गः ३२९ जय इह सुलोचनाया एतदुदन्तं दिगङ्गना नेतुम् । दुन्दुभिनादः सहसा समजायत समुदितो हेतुः ।। १२८ ॥ जय इहेति । दुन्दुभिनादमेव प्रकारान्तरेण वर्णयति-अस्मिल्लोके जयः सुलोचनाया आसीत्, सुलोचनाया विजयोऽभूत् । यद्वा, जयकुमारः प्राणनाथोऽभूदित्येष उदन्तो वृत्तान्तस्तं दिश एवाङ्गना दिगङ्गनास्ताः प्रति नेतुं प्रापयितुं सहसाऽनायासेन समुदितो हेतुः समजायत दुन्दुभिनादः । लोके यथा विवाहादौ मङ्गलगीतार्य ललनाः सूच्यन्ते तद्वदेव सर्वतो दुन्दुभिनादोऽभूत् ॥ १२८ ॥ मुखश्रियः संजग्मुनिखिलानामवनिपालबालानाम् । अनुकर्तुमिव च पद्मां जयमुखपमं प्रति निदानात् ॥ १२९ ॥ मुखश्रिय इति । निखिलानामवनिपालबालानां तत्रागतानां राजकुमाराणामककीतिप्रभृतीनां मुखश्रियः आननकान्तयो निदानानियमेन जयस्य मुखपन प्रति संजग्मुरगमन् । पद्मा लक्ष्मीरूपां सुलोचनामनुकर्तुमिव तदनुकरणशीला भवत्यस्ताः मुखश्रियोऽपि प्रफुल्लपतुल्यं जयकुमाराननकमलमेवा आश्रयन् । यतः पप्रमेव लक्ष्मीनिवासस्थानम् । एवञ्च अन्येषां भूपकुमाराणां मुखानि निष्प्रभाणि जातानि, इत्याशयः ॥ १२९ ॥ अन्वय : इह जयः सुलोचनायाः ( समभवत् ), एतद् उदन्तं दिगङ्गनाः नेतुं सहसा समुदितः हेतुः दुन्दुभिनादः समजायत । ___ अर्थ : यहाँ सुलोचनाकी जय हो गयी, यह वृत्तान्त दसों दिशारूण अंगनाओंके पास पहुँचाने ( सारे विश्व में फैलाने ) के लिए यह दुंदुभिनाद समुचित हेतु बन गया, अर्थात् विश्वभर डुग्गो पीट गयी ॥ १२८॥ अन्वय : च निखिलानां अवनिपालबालानां मुखश्रियः पद्माम् अनुकतुंम् इव निदानात् जयमुखपद्मं प्रति संजग्मुः । __ अर्थ : और उसी समय जितने भी राजकुमारोंके मुखोंकी शोभाएं थीं, मानो लक्ष्मीस्वरूपा उस सुलोचनाका अनुसरण करती हुई जयकुमारके मुंहपर आ गयीं। अर्थात् दूसरे सभीके मुख फीके पड़ गये और जयकुमारका मुख अधिक प्रसन्न हो उठा ॥ १२९ ॥ ४२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy