SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३२२ जयोदय-महाकाव्यम् [११३-११४ स्थानं को भुवि मुदाप्तिमयः प्रसादयुक्तः कुमुदसमूहस्य विकासकारकश्च । अतश्चकोरस्य दृशाविव दृशौ यस्याः सा तस्यास्तव अवश्यं दृश्यः प्रेक्षणीयोऽस्ति ॥ ११२ ॥ एतस्याखण्डमहोमयस्य बाले जयस्य बहुविभवः । बलमण्डो भुजदण्डो वसुधाया मानदण्ड इव ॥ ११३ ।। एतस्येति । हे बाले, अखण्डमहोमयस्य सकलतेजोमयस्य एतस्य जयकुमारस्य बहुविभवो महदैश्वर्यं विद्यत इति शेषः । बलमण्डो बलेन मण्डितोऽस्य भुजो दण्ड इव वसुधायाः पृथिव्या मानदण्डः परिच्छेदकदण्डतुल्योऽस्तीति शेषः ॥ ११३ ॥ सर्वत्र विग्रहे योऽनन्यसहायो व्यभात् स चेह रयात् । तब विग्रहेऽद्य मदनं सहायमिच्छत्यधीरतया ।। ११४ ।। सर्वत्रेति । यो जयकुमारः सर्वत्र विग्रहे सङ ग्रामे अनन्यसहाय इतरसाहाय्यानपेक्षो व्यभादशोभत, स इह तव विग्रहे त्वदीयशरीरे विषयोपभोगसङ्घर्षे अधीरतया चञ्चलतया रयाद गाद् मदनं कामं सहाय मिच्छति । त्वय्यनुरक्तोऽयम्, अतस्त्वमेनमेव वेण्विति भावः ॥ ११४ ॥ अर्थ : हे बालिके ! तू चकोरके समान नेत्रोंवाली है, तेरेलिए यह सोमनामक राजाका पुत्र अवश्य दर्शनीय है । कारण जैसे चन्द्रमा कुमुदोंको विकसित करनेवाला, नक्षत्रोंका शिरोमणि और कलाओंका भण्डार होता है, वैसे ही यह भी 'कौ' यानी पृथ्वीपर मुदाप्तिमय (प्रसन्नतावाला ) है, सोमराजाका पुत्र है, सत्पुरुषोंमें प्रधान और कला-चातुर्यका भण्डार है ।। ११२ ।। अन्वय : बाले एतस्य अखण्डमहोमयस्य जयस्य बहुविभवः भुजदण्डः बलमण्डः वसुधायाः मानदण्डः इव अस्ति । ___ अर्थ : हे बाले ! इस अखण्ड तेजवाले जयकुमारका बहुत विभववाला और बलशाली यह भुजदण्ड वसुधाके मानदण्डके समान है ।। ११३ ।। अन्वय : यः सर्वत्र विग्रहे अनन्यसहायः व्यभात्, स च इह तव विग्रहे अद्य रयात् अधीरतया मदनं सहायम् इच्छति । अर्थ : आश्चर्यकी बात तो यह है कि जो अन्य सभी युद्धोंमें किसीकी सहायताके बिना विजय-विभूषित हुआ, वही आज तेरे विग्रह ( शरीर )के विषयमें बड़ी तेजीसे अधीर हो मदनकी सहायता चाह रहा है ॥ ११४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy