SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ १११-११२ ] षष्ठः सर्गः वाजिनं भजति तु भजति मुञ्चति कोषं च मुञ्चति ह्यरातिः । त्यजति क्षमां त्यजत्यपि बद्धेष्योऽस्मिन् यथा ख्यातिः ।। १११ ॥ वाजिनमिति । अस्मिन् राशि वाजिनमश्वं भजति सति प्रयाणार्थं सेवमाने सति अरातिः शत्रुर्बद्धा प्रक्लृप्ता ईर्ष्या येन स तादृग् जिनं भजति, अस्य भवादात्मत्राणार्थं जिनस्मरणपरायणो जायत इत्यर्थः । अस्मिन् कोषं खङ्गावरणं मुञ्चति सति शत्रुः कोषं निधानमेव मुञ्चति, परित्यज्य पलायत इत्यर्थः । किञ्चास्मिन् क्षमां क्षान्ति त्यजति सति शत्रुः क्षमां पृथ्वीमेव त्यजति म्रियत इत्यर्थः ॥ १११ ॥ ३२१ तव चैष चकोरदृशो दृश्योऽवश्यं च कौमुदाप्तिमयः । सोमाङ्गजो हि बालो सतां वतंसः कलानिलयः ॥ ११२ ॥ तवेति । हे बाले, एष सोमाङ्गजः सोमाल्यराज्ञः पुत्रस्तथा चन्द्राङ्गसम्भूतः सतां सभ्यानामुडूनां च वतंसः शिरोमणिभूतः, कलानां गीतवादित्रादीनां षोडशांशानाच निलयः विद्वान् है, क्योंकि इसके मुखमें सरस्वती विद्यमान है ओर इसका अधर भी लाल है, एक अर्थ तो यह हुआ । दूसरे अर्थ में इसका अधर तो शोणनद है, इसका मुख सरस्वती नदीका स्रोतरूप उद्गमस्थान है और यह स्वयं समुद्ररूप है, फिर भी जलसे रहित है ॥ ११० ॥ अन्वय : बद्ध ेः अरातिः अस्मिन् वाजिनं भजति जिनं भजति । अस्मिन् कोषं च मुञ्चति ( स ) अपि ( कोषं ) मुञ्चति । ( वा ) अस्मिन् क्षमां त्यजति ( स ) अपि क्षमां त्यजति । अर्थ : यह राजा जब प्रयाणके लिए घोड़ेपर चढ़ता है, तो इसका वैरी भी भयवश आत्मरक्षार्थं जिन भगवान्‌को भजने लगता है । जब यह कोष ( म्यान ) को तलवार निकालकर फेंक देता अर्थात् तलवारको नंगी कर बताता है, तो वैरी भी अपना कोष ( खजाना ) त्याग देता है । इसी तरह जब यह क्षमा त्यागकर रुष्ट होता है, तो इसका वेरी भी क्षमा (पृथ्वी) छोड़ देता है । इस प्रकार जैसा यह राजा करता है, मानो स्पर्धावश इसका वैरी भी वैसा हो करता है ।। १११ । अन्वय : ( हे बाले ) च तव चकोरदृशः एषः अवश्यं दृश्यः । हि ( अयं ) कौमुदा समय: सोमाङ्गजः सतां वतंसः कलानिलय: ( अस्ति ) । ४१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy