SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३१४ जयोदय-महाकाव्यम् [९७-९८ विलसतीति । अस्मिन् राज्ञि नृपे चन्द्रमसि विलसति सति वर्तमाने सति कर्कन्दूनां साक्षराणां गणो न विलसति किम्, न शोभते किम् ? अपि तु शोभत एव। तथा कुमुदानां वनोकसां भिल्लादीनां, यद्वा कुमुदां कृपणादीनामाशयः संकुचति संकुचितो भवति। तथा मुद्राभिः सहितः समुद्रो धनिकजनश्च विनतोऽनुद्धतो भवति । राज्ञि चन्द्रमसि सति तु कर्कन्दूनां कमलानां गणः संकुचति, कुमुदाशयः कैरववर्गो विकसति, समुद्रोऽम्भोधिरुद्धतो भवति । अहो आश्चर्य किल । 'कर्कन्दुः साक्षरे शाके वारिजाते गुदामये । कुमुदं कैरवे क्लीबं कृपणे कुमुदन्यवदिति कोषः ॥ ९६ ॥ निभृते गुणैरमुष्मिन् नाबन्धमवाप सापगुणदस्युः । किमु दैवे विपरीते परुषाण्यपि पौरुषाणि स्युः ॥ ९७ ॥ निभृत इति । अपगुणानां दुर्गुणानां दस्युही सा गुणैः शौर्यादिभिनिभृते सम्पन्नेऽप्यमुष्मिन् नृपे भावं प्रीतिसम्बन्धं नाबन्धमवाप न युयोज। देवे भाग्ये विपरीते प्रतिकूले सति पौरुषाणि पुरुषार्था अपि परुषाणि कठोराणि स्युः, किम् इत्युत्प्रेक्षते ॥ ९७ ॥ ये ये समुपायाता अत्र धराधीश्वराः परेऽप्यनया। सर्वेऽपि कीर्तितास्ते देवतया चतुरया तु रयात् ।। ९८ ॥ अर्थ : 'राजा' चंद्रमाका नाम है। उसके उदय होनेपर कमल मुरझाते, कुमुद प्रसन्न होते और समुद्र वृद्धिंगत हुआ करता है। किन्तु इस मालवदेशके राजाके उदयमें उल्टी बात है, क्योंकि इसके उदित होनेपर कर्कन्दु या बंधुवर्गरूपी कमलसमूह तो प्रसन्न होते हैं और शत्रुरूपी कुमुदगण संकोच पाते तथा संपत्तिशाली लोग विनयवान् होते हैं ।। ९६ ॥ 'अन्वय : अपगुणदस्युः गुणैः निभृते अस्मिन् अबन्धं न अवाप, दैवे विपरीते परुषाणि अपि पौरुषाणि स्युः किम् । अर्थ : दुर्गुणोंको हरण करनेवाली, गुणोंकी भंडार इस सुन्दरीने इस राजासे भी प्रेम नहीं किया। जब दैव विपरीत हो जाता है तो क्या पुरुषार्थ भी कठोर यानी व्यर्थ हो जाते हैं ? ॥ ९७ ॥ अन्वय : अत्र ये ये परे अपि तु धराधीश्वराः समायाताः, ते सर्वे अपि अनया चतुरया देवतया रयात् कीर्तिताः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy