SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ३११ ९०-९१ ] षष्ठः सर्गः श्रवणं तद्गुणश्रवणं तेन सम्भवन्ती यारुचिः अपरागस्तस्य भावस्तया । स्खलन् यः कर्णपूरस्तस्य योजनाया उद्भतिर्यस्यां सा ताम्, कर्णस्य कण्डूति खर्जनं प्रचकार ॥ ८९॥ शिविकावाहकलोकोऽपाकर्षत्तां जनीं ततोऽप्यहितात् । मुनिजन इव संसारच्चेतोवृत्तिं निजां सुहिताम् ॥ १० ॥ शिविकेति । शिविकाया वाहकलोको वोढाजनस्तां जनी बालामहितादनिष्टात् ततस्तस्माद् भूपालाद् अपाकर्ष दूरमनयत् । कथमिव, यथा मुनिजनो निजां सुहितां तृप्तां चेतोवृत्ति मनश्चेष्टां संसारात् जगत्प्रपञ्चादपकृष्य आत्मानुसन्धाने युनक्तीति ॥ ९०॥ उद्दिश्यापरमूचे सदसोऽकं सा सुरी च कृतसूचेः । रसिकासि कामिकान्ते किममुष्मिन् कान्तिझरतान्ते ॥ ९१ ॥ उद्दिश्यति । कृता सूची सङ्केतपद्धतिः यस्यास्तस्या सदसः सभाया अङ्क भूषणं कमप्यन्यं नृपमुद्दिश्य सा सुरी तामूचे-हे कामिकान्ते, कामिभ्यः कान्ता कामिकान्ता तत्सम्बोधने, हे कामिजनमनोहरे, सुन्दरि, त्वम् कान्त्या झरः कान्तिझरस्तेन तान्ते सौन्दर्यप्रवाहव्याप्ते अमुष्मिन्नृपे रसिका प्रेमवत्यसि किमिति ॥ ९१॥ अर्थ : चकोरके समान आंखोंवाली सुलोचनाने इस राजाके गुणोंका वर्णन सुनने में अरुचि प्रकट करते हुए कानसे निकले कर्णफूलको वापस कानमें लगानेके लिए अपना कान खुजलाया । अर्थात् यहाँसे चलो, इस प्रकारका संकेत कर दिया। ___ अन्वय : मुनिजनः संसारात् सुहितां निजचेतोवृत्तिम् इव शिविकावाहकलोकः तां जनीं ततः अहितात् अपि अपकर्षति स्म । अर्थ : कहारोंने उसे उस अनिष्ट राजासे भी ठीक वैसे ही हटा लिया, जैसे मुनि लोग अपनी परितृप्त चित्तवृत्तिको संसारसे हटा लेते हैं ।। ९०॥ अन्वय : कृतसूचेः सदसः अङ्कं च अपरम् उद्दिश्य सा सुरी ऊचे हे कामिकान्ते ! त्वम् अमुष्मिन् कान्तिझरतान्ते कि रसिका असि ? ___ अर्थ : वह विद्यादेवी उस स्वयंवर-सभामें बैठे राजाओंमेंसे किसी दूसरे सुन्दर राजाको लक्ष्य लेकर पुनः बोली : हे रतिके समान कांतिवाली सुलोचने ! क्या तू कांतिके निर्झरस्वरूप इस राजामें अनुरक्त है ? ॥ ९१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy