SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३१० जयोदय-महाकाव्यम् [८८-८९ एवेत्यर्थः। यतोऽयं दृश्यतमः सर्वोत्कृष्टदर्शनीयोऽस्ति, किन्तु कुसुमेषुः कामोऽदृश्यो वर्तते, अनङ्गत्वात् । अथवा कुसुमेषुः, कोः पृथिव्या सुमा शोमा तस्या इषुः शल्यल्पोऽस्ति ॥८७ ॥ वाणीति सदानन्दा भद्रा कीर्तिश्च वीरता विजया । रिक्तार्थिकास्ति लक्ष्मीः पूर्णा त्वं ज्योतिरीशस्य ॥ ८८ ॥ वाणीति । ज्योतिषामीशस्तस्य कान्तिमतो ज्योतिविदो वास्य राज्ञो वाणी सदानन्दा सर्वदा आनन्ददायिनी मधुराऽस्ति। तथा नन्दा नाम तिथिर्भवति प्रथमोक्तत्वात् । कीर्तिश्चास्य भद्रा मनोहरा भद्रानामतिथिद्वितीया वास्ति। वीरता चास्य विजया जयशीला जया नाम तिथिर्वास्ति त्रिगुणात्मिका, लक्ष्मीश्चास्य रिक्ताथिका, रिक्तेभ्यो दरिद्रेभ्य उपयोगिनी, रिक्ता तिथिश्चास्ति । त्वं तु पुनः पूर्णा अस्य वाञ्छापूर्तिकरी पूर्णानाम तिथिरिवाऽसीत्यर्थः॥ ८८ ॥ प्रचकार चकोराक्षी स्खलच्छवणपूरयोजनोभृतिम् । तद्गुणश्रवणसम्भवदरुचितया कर्णकण्डूतिम् ॥ ८९ ॥ प्रचकारेति । चकोरस्य अक्षिणी यस्याः सा चकोराक्षी सा बाला, तस्य गुणानां कारण यह राजा तो सदा दृश्य, दिखाई पड़ता है, पर वह कामदेव सदैव अदृश्य रहता है ॥ ८७॥ अन्वय : ज्योतिरीशस्य ( अस्य ) वाणी सदानन्दा, की तिः भद्रा, वीरता विजया, लक्ष्मीः रिक्तार्थिका। च त्वं पूर्णा । ___ अर्थ : यह राजा ज्योतिरीश अर्थात् कांतिमान् होते हुए ज्योतिविद् है । कारण, इसकी वाणो सदा नन्दा है ( आनन्द देनेवाली या आदि तिथि) है। इसकी कीर्ति भद्रा (मनोहरा या दूसरी तिथि ) है। वीरता विजया ( जय करनेवाली या तीसरी तिथि ) है। लक्ष्मी रिक्तार्थिका ( गरीबोंके काममें आनेवाली या चतुर्थी तिथि ) है। पाँचवीं तू पूर्णा ( इसके मनोरथको पूर्ण करनेवाली या पूर्णा तिथि ) बनकर रह ।। ८८ ।। अन्वय : चकोराक्षी तद्गुणश्रवणसम्भवदरुचितया स्खलच्छवणपूरयोजनोद्भूति कर्णकण्डूति प्रचकार । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy