SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ८२-८३ ] षष्ठः सर्गः ३०७ तत्त्वाखेतोः । किञ्च सज्जनक्रमकरत्वात्, सज्जनानां प्रशस्तपुरुषाणां क्रमं परम्परां करोत्युत्पादयति तत्वात् । पक्षे नक्रश्च मकरश्च नक्रमकरो, सज्जो उत्साहशीलो नक्रमकरो नाम जन्तू यत्र स सज्जनक्रमकरस्तत्त्वात् । लावण्येन सौन्दर्येण, पक्षे लवणभावेन च खचितः परिपूर्णो देहो यस्य सः। तथा दीनो निबंलो न भवतीति नदीनः, तस्य भावो नदीनता तस्या आलम्बनं यस्य सः, एतादृशस्ते तृड्हा वाञ्छापूर्तिकरः पिपासाहरो वा स्यात् ॥ ८१॥ श्रुत्वास्य समुद्दिष्टं खलु ताम्बूलावशिष्टमुच्छिष्टम् । निष्ठीवति स्म सतिका सारसबिसमृदुलदोलतिका ॥ ८२ ॥ श्रुत्वाऽस्येति । सारसस्य कमलस्य बिसवन्मणालवत् मृदुला कोमला दोलतिका भुजलता यस्याः सा सतिका सती साध्वी सुलोचनाऽस्य राज्ञो मुदा सहितं समुच्च तद्दिष्टं समुद्दिष्टं प्रशस्तं भागधेयं तथाऽस्य विषये सम्यगुद्दिष्टं प्रोक्तञ्च श्रुत्वा खलु ताम्बूलावशिष्ट चवितशेषं निष्ठीवति स्म । यदुच्छिष्टवन्निःसारमेतद्वर्णनमिति ज्ञापयामासेति भावः ॥८२॥ तामपरं निन्युरतो विमानधुर्यास्तु नृपतिमभिरामाम् । मिथ्यात्वात् सम्यक्त्वं यथा मतिं करणपरिणामाः ॥ ८३ ।। अर्थ : आश्चर्यकी बात है कि यह राजा गंभीर हृदयवाला है, सज्जनोंका क्रम स्वीकार करनेवाला है, लावण्ययुक्त शरीरवाला है, दीनतासे रहित है । अतः समुद्रके समान यह तेरी प्यास बुझा देगा। समुद्र भी गभीर होता है, वह उछल-कूद मचानेवाले नक्र-मकरादि जलजन्तुओंसे युक्त, खारे जलवाला और नदियोंका स्वामी भी होता है, यह श्लिष्टपदोंसे अर्थ निकलता है । आश्चर्यकी बात यह है कि समुद्र 'नदीनता' ( नदी-स्वामिता ) धारण करता है, पर यह 'नदीनता' ( दोनताका अभाव ) धारण करता है ।। ८१ । अन्वय : सारस बिसमृदुलदोलतिका सतिका अस्य समुद्दिष्टं श्रुत्वा खलु ताम्बूलावशिष्टंम् उच्छिष्टं निष्ठीवति स्म । अर्थ : इसके गुणोंको सुनकर कमलको नालके समान मृदुल भुजावाली सुलोचनाने मुँहके ताम्बूलकी जूठन, सीठी चूक दी। इससे यह ध्वनित किया कि इसका वर्णन जूठनकी तरह निस्सार है, इसलिए आगे बढ़ो ॥ ८२ ॥ अन्वय : यथा करणपरिणामाः मति मिथ्यात्वात् सम्यक्त्वं नयन्ति तथा विमानधुर्याः तु ताम् अभिरामां अतः अपरं नृपति निन्युः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy