SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ३०२ जयोदय- महाकाव्यम् [ ७१-७३ गन्धाधिकृतावयवां सुमञ्जरीं वाङ्घ्रिपाद्वनपजातः । यान्यजनस्तन्निनायातः ॥ ७१ ॥ नृवरेण स्पृहणीयां गन्धेति । गन्धेन प्रशंसयाऽधिकृता सौरभेण चान्विता अवयवा यस्यास्तां बालां मञ्जरीं कुसुमकलिकासिव नृवरेण राज्ञा स्पृहणीयां वाञ्छनीयामङि घ्रपाद् वृक्षादवनपजो मालिपुत्र इव यान्यजनस्तां सुलोचनामेतः पूर्वोक्तनृपान्निनाय अनैषीत् ॥ ७१ ॥ पुनरवददेव तां साधिदेवता सांसाग्रसारणेयन्दोः । जयति झगिति हि रिपुततिं विनिभालय भालयमकेन्दोः ॥ ७२ ॥ पुनरिति । साऽधिदेवता वाणी पुनरपि तां बालामवदत् - हे भालयमकेन्दो, भालस्य ललाटस्य यमकः सहजातस्तुल्यदर्शन इन्दुर्यस्याः सा तत्संबोधने, हे चन्द्रोपमभालदेशे, विनिभालय पश्य । यदेतस्य किलेयं दोर्बाहुरंसाग्रसारणा स्कन्धाग्रगतसारवती सती झगिति शीघ्रमेव रिपूणां तत समूहं जयति पराभवति, अतिवोरोऽयमिति भावः । यद्वा अंसाग्रसारणापदं देवताया विशेषणम् । अंसाग्रस्य हस्तस्य सारणा प्रसारणा यस्याः सेति ॥ ७२ ॥ जगतामनुरागवृतिस्तनावहो पीतनाञ्चना लसति । अयमस्ति रतिप्रतिमे काश्मीरपती रतीशमतिः ॥ ७३ ॥ अन्वय : गन्धाधिकृतावयवां नृत्ररेण स्पृहणीयां सुमञ्जरीं वा तां वनपजातः अपात् इव इव यान्यजनः ततः निनाय । अर्थ : गंधवाली मंजरीके समान योग्य राजाके मनको भानेवाली इस सुलोचनाको किसी मालीके समान पालकी ढोनेवाले कहार बहाँसे हटाकर आगे ले गये ॥ ७१ ॥ अन्वय : पुन: अंसाग्रसारणा सा अधिदेवता अवदत् भालयमकेन्दोः ! विनिभालय, इयं दो: झगिति रिपुर्तीति जयति हि । अर्थ : फिर उस विद्या- देवताने अपने हाथ के कोणको कुछ थोड़ा मोड़कर उस सुलोचना से कहा : हे चंद्रमा के समान ललाटवाली सुलोचने! देख, निश्चय ही इस राजाकी यह भुजा वैरियोंकी कतारको क्षणभर में जीत लेती है ॥ ७२ ॥ अन्वय : रतिप्रतिमे । अयं रतीशमतिः काश्मीरपतिः अस्ति, यस्य तनौ जगताम् अनुरागततिः पीत लसति भहो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy