SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ६०-६२ ] षष्ठः सर्गः लिखिता यशः प्रशस्तिर्विशालवक्षः शिलासु सम्पश्य । निजनिज - कराग्र- टक्कोट्टई - ररियौवतै र्यस्य ॥ ६० ॥ २९७ - लिखितेति । हे बाले, सम्पश्य, सम्यक्तयाऽवधेहि । यस्य यशः प्रशस्तिविरुदावली, अरियोवः वैरियुवतिसमूहैः निजनिजानां कराणामप्राणि नखा एव टङ्का ग्रावदारणास्त्राणि तेषामुट्टः प्रहारैः कृत्वा स्वीयासु विशालवक्षः शिलास विस्तीर्णोरःस्थलपाषाणेषु लिखिता, उट्टङ्कितेत्यर्थः । अस्यारयः प्रणष्टास्तेषां स्त्रीभिः सोरस्ताडं क्रन्द्यते । शत्रूणाभावानिष्कण्टकं राज्यमस्येति भावः ॥ ६० ॥ समरस्य संस्मरन् हृदि रसादसौ कामिनी कुचं सुकृती । कठिन कठोरं करतलकण्डूतिमुद्धरति ॥ ६१ ॥ मृष्ट्वा समरस्येति । असौ सुकृती हृदि समरस्य युद्धस्य संस्मरन् स्मृतिमाचरन्, रसादुल्लासात् कठिनकठोरमतिशयकठिनं कामिनीनां कुचं मृष्ट्वा स्तनान् संमद्यं करतलयोः कण्डूति खर्जनमुद्धरति शमयतीत्यर्थः ॥ ६१ ॥ इति स्म विश्रुतगुणगणगणनाय विचारसारमग्नमनाः । चालयति चालयतिका शिरस्तिरो विभ्रमाद्धि मनाक् ॥ ६२ ॥ अन्वय : ( हे बाले ! ) संपश्य, यस्य अरियोवतैः निजनिजकराग्रटङ्कोट्ट विशालवक्षः शिलासु यशः प्रशस्तिः लिखिता ( अस्ति ) | अर्थ : हे बाले ! देख, इसके वैरियोंकी स्त्रियोंने अपने-अपने विशाल वक्षःस्थलरूपी शिलाओंपर नखरूपी टाँकियोंसे इसके यशकी प्रशस्ति लिखी हुई है ॥ ६० ॥ अन्वय : असौ सुकृती समरस्य हृदि संस्मरन् रसात् कठिनकठोरं कामिनी कुचं मृष्ट्वा करतलकण्डूतिम् उद्धरति । अर्थ : हे सुलोचने ! संसार में इसका कोई वैरी नहीं रहा । इसलिए जब युद्धकी याद आती है, तो यह अपनी स्त्रियोंके कठिन कुचोंका मर्दनकर हाथोंकी खुजली शांत कर लेता है ।। ६१ ।। ३८ Jain Education International अन्वय : इति विश्रुतगुणगणगणनाय विचारसारमग्नमनाः चालयतिका विश्रमात् शिरः मनाक् तिरः चालयति स्म । For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy