SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २८७ ३८-३९ ] षष्ठः सर्गः दुग्धीकृत इति । हे मुग्धे, अस्य यशसा निखिले जले दुग्धीकृते सति संस्कृत्य दुग्धभावं नीते सति पयसः पयःपदस्य द्विवाच्यता पयो दुग्धं जलञ्चेति या द्वयर्थकताऽसौ मृषा मिथ्यैवास्ति । तथा हंसस्थ या दुग्ध-जलयोविवेचकता पृथक्करणकौशलं तदपि मृषवास्तीति भावः । सता प्रशस्तेनेति यशोविशेषणम् ॥ ३७॥ रणरेण्वा धूसरितं क्षालितमरिदारदृग्जलौघेन । पदयुगमस्या - ऽन्यमुकुटमणिकिरणे - श्चित्रतामेति ॥ ३८ ॥ रणरेण्विति । अस्य भूपते रणरेणुधूसरतरं संग्रामरजोभिरतिशयधूसरवणं, किञ्च अरीणां शत्रुनृपाणां दाराणां दृग्जलौघेनाश्रुसमूहेन क्षालितं धोतं पदयुगमन्येषां पराजितशत्रुनृपाणां मुकुटेषु ये मणयस्तेषां किरणैरश्मिभिश्चित्रतां शबलतामेति प्राप्नोति ॥ ३८॥ गुणसंश्रवणावसरे विज़म्भणेनानुसूचिनी शस्ताम् । उचितं चक्र रिलापतिमितरं जन्या नयन्तस्ताम् ॥ ३९ ॥ गुणसंश्रवणेति । उपर्युक्तनरपतेर्गुणस्य प्रशंसायाः संश्रवणावसरे निशमनसमये विजृम्भणेन कृत्वाऽनुसूचिनीं सूचनाकारिणी विजृम्भणेन आलस्यचिह्नन अरुचिधारिणीमित्यर्थः । शस्तां प्रशंसनीयां तां बालामितरमिलापति भूपति प्रति नयन्तः प्रापयन्तो जन्या यानवाहका उचितमेव योग्यमेव चक्रः ॥ ३९॥ अर्थ : हे मुग्धे ! इस राजाके समीचीन यशने दुनियाभरके जलको दूध बना दिया है। अतः अब हंसका दूध और जलको अलग करनेका कौशल और 'पयस्' शब्दका दो अर्थोंवाला ( जल और दूध ) होना व्यर्थ है ॥ ३७॥ अन्वय : रणरेण्वा धूसरितम् अस्य पदयुगम् अरिदारदृग्जलोधेन मालितम् अन्यमुकुटमणिकिरणः चित्रताम् एति । अर्थ : इस राजाके जो दोनों चरण हैं, वे रणकी धूलसे ढंक गये, जिसे वैरियोंकी स्त्रियोंने अपने आँसुओंसे धोया और वैरियोंने अपने मुकुटकी मणियोंके किरणोंसे उसपर मंगल-चौक पूर दिया ॥ ३८॥ अन्वय : जन्याः गुणसंश्रवणावसरे विजृम्भणेन अनुसूचिनी शस्तां ताम् इतरम् इलापति नयन्तः उचितं चक्रुः । अर्थ : इस राजाके गुण श्रवण करते समयमें जंभाई लेनेके बहाने अरुचि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy