SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २८६ काञ्चीपतिरयमायें काचीफलवदिदानीं जयोदय- महाकाव्यम् काची मपहर्तुमर्हतु द्विवर्णतां [ ३५-३७ काञ्चीति । हे आयें, सुलोचने, अयं काञ्चीनगरपतिस्तव काञ्चीं कटिमेखलामपहर्तुमपसारयितुं दूरीकर्तुमर्हतु योग्यो भवतु । अतस्त्वमेनं वरयेत्याशयः । यः किलेदानी विभ्रमान्मां स्वीकरोतीयं रमणी न वेति जातसन्देहः कदाचित् प्रसन्नतां कदाचिच्चोन्मनीभावं प्रकटयन् काञ्चीफलवत् गुआफलवद् द्विवर्णतां रक्तश्यामतामेति प्राप्नोति ॥ ३५ ॥ निर्दहति महति तेजसि भूमिपतेर्दारुणाहितप्रान्तान् । अशनिशनिपितृप्रमुखान् स्फुल्लिङ्गानैमि सूत्थाँस्तान् ।। ३६ ।। निर्दहतीति । हे बाले, अस्य भूपतेर्महति तेजसि निर्दहति प्रज्वलिते प्रतापव दारुणाः प्रजाजनेभ्यो भयङ्करा ये अहितानां शत्रूणां प्रान्ताः प्रदेशास्तान् । यद्वा दारुणा काष्ठासङ्घन आहिताः सम्पादिता ये प्रान्तास्तान् निर्दहति भस्मसात् कुर्वति सति सूत्थान् समुद्गान् स्फुल्लिङ्गानेवाहं किलाशनिविद्युच्च शनिपिता सूर्यश्च तौ प्रमुखौ येषां ते तान् एमि जानामि ॥ ३६ ॥ दुग्धीकृतेऽस्य मुग्धे यशसा निखिले जले पयसो द्विवाच्यताsसौ हंसस्य च तवेति । विभ्रमादेति ।। ३५ ।। मृषास्ति सता । तद्विवेचकता ।। ३७ ।। अन्वय : आयें ! अयं काञ्चीपतिः इति तव काञ्चीम् अपहर्तुम् अर्हतु किल । यः इदानीं विभ्रमात् काञ्चीफलवत् द्विवर्णताम् एति । Jain Education International अर्थ : हे आयें ! यह कांचीनगरीका स्वामी निश्चय ही तुम्हारी कांचीका हरण करनेके योग्य हो, जो इस समय चिरमीके समान हर्ष - विषाद रूपसे विभ्रमवश होकर लाल काला बना जा रहा है ।। ३५ ।। अन्वय : भूमिपतेः महति तेजसि दारुणाहितप्रान्तान् निर्दहति अशनिशनिपितृप्रमुखान् स्फुल्लिङ्गान् तान् सूत्थान् एमि । अर्थ : इस राजाका महान् तेज, जो काष्ठोंके प्रान्तोंके समान भयंकर बैरियोंके प्रान्तोंको जला रहा है । मैं वज्र और सूर्य आदिको इस तेजोग्निस उत्पन्न स्फुलिंग के समान समझती हूँ ।। ३६ ॥ अन्वय : मुग्धे ! अस्य सता यशसा निखिले जले दुग्धीकृते सति असौ पयसः द्विवाच्यता हंसस्य च तद्विवेचकता मृषा अस्ति । For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy