SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ जयोदय- महाकाव्यम् [ ३१-३२ ज्ञानचारित्ररूपस्य संसूचकं यच्चित्रकं नाम तिलकं तस्य रुचि शोभां व्रजति । वैरिणः स्वयमागत्यास्य पादयोः पतन्तीत्यर्थः ॥ ३० ॥ २८४ अनुनामगुणममुं पुनरहो रहोवेदिनी मनीषाभिः । सापदोषाऽप्यनङ्गरूपाधिपं न त्वाप अनुनामेति । साऽपदोषा दोषरहिता सुलोचनेमं कामरूपाधिपं भाभिः कान्तिभिः कृत्वाऽनङ्गरूपेणाधिकं रूपं यस्य तं पुनरहो मनीषाभिनिजधारणाभिः कृत्वा रहसो रहस्यस्य वेदिनी संवेदनकर्त्री सती एनमनुनामगुणम्, अनङ्गस्य रूपे लिङ्ग आधि रुजं पातीत्यनङ्गरूपाधिपं नपुंसकमिति यावत् तस्मादेनं न प्राप नाङ्गीचकार । तस्वतस्तु सा तं न तादृशं नपुंसकरूपतामापन्नं न प्राप न ज्ञातवती ॥ ३१ ॥ भाभिः ।। ३१ ।। चालितवती स्थलेऽत्रा मुकगुणगतवाचि तु सुनेत्रा । कौतुकितयेव वलयं साङ्गुष्ठानामिकोपयोगमयम् || ३२ || चालितवतीति । अमुकस्य कामरूपाधिपस्य गुणेषु गुणसंकीर्तन इत्यर्थः । गता संसक्ता वाक् यत्र तस्मिन्नत्र स्थले प्रसङ्गे तु सा सुनेत्रा शोभनाक्षी सुलोचनाऽङ्गुष्ठेन सहिता अर्थ : बाले ! यह कामरूपाधिप वह राजा है, जिसके पैरोंमें पड़कर दूसरे राजा लोगों के हाथ कुड्मल बन जाते हैं, अतएव वे रत्नत्रयके सूचक तिलककी शोभा धारण करते हैं ॥ ३० ॥ अन्वय : अहो पुनः सा अपदोषा अपि मनीषाभि: रहोवेदिनी अमुम् अनुनामगुणं भाभिः अनङ्गरूपाधिपं न तु आप । अर्थ : कामरूपाधिप इस नामसे ही स्पष्ट हो रहा था कि यह अपने कामांगमें गुप्तरूपसे व्याधि संजोये हुए है । अतः आश्चर्य है कि अपनी विचारशीलतासे गूढ रहस्यको जान लेनेवाली निर्दोषरूपा उस सुलोचनाने उसे नामानुसार गुणवाला जानकर स्वीकार नहीं किया ॥ ३१ ॥ Jain Education International अन्वय : सुनेत्रा तु अत्र स्थले अमुकगुणगतवाचि साङ्गुष्ठानामिकोपयोगमयं वलयं लोतुकितया इव चालितवती । अर्थं : कामरूपदेशाधिपके इस गुण-वर्णनके अवसरपर सुनयना सुलोचनाने For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy