SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २८२ जयोदय-महाकाव्यम् [२७-२८ सुरभिमिति । मारुता वायव इव जवशीलास्ते यान्यजनाः शिविकावाहकास्ततस्तस्मात् सुमनसां मनस्विनां कुसुमानां च प्रमुखात् प्रधानात्, लक्ष्मीवतः सम्पत्तिशालिनः पद्मासद्मनश्च राज्ञः कमलाद्वा, अमुं सुरभि विख्यातरूपां बालिकां सुगन्धति वा जवत एव वेगादेव स्थानान्तरमन्यस्थानं निन्यस्तराम्, अपोति विस्मये ॥ २६ ॥ वागाह तदनुबाहुर्निजबाहुनिवारितारिपरिवारम् । स्वपुषं गुणकवपुषं स्मरवपुषं निस्तुषमुदोरम् ॥ २७ ॥ वागाहेति । निजबाहुना निवारितोऽरिपरिवारो येन तं, स्वं ज्ञातिजनं पुष्णातीति तं गुणकवपुषं गुणमयशरीरं स्मरस्य वपुरिव वपुर्यस्य स तं कामतुल्यसुन्दरदेहं निस्तुषं दोषवजितमुदारमक्षुद्रहृदयमित्येवं विशेषणविशिष्टराजानं तदनुबाहुस्तद्दिशि प्रसारितभुजा सती वाग-नामसखी सुलोचनां प्रति वक्ष्यमाणप्रकारेण वर्णयामास ॥ २७ ॥ स्मररूपाधिक एषोऽस्ति कामरूपाधिपोऽथ सुमनोज्ञा । रतिमतिवर्तिन्यस्मादस्यासि च वल्लभा योग्या ।। २८ ॥ स्मरेति । एष कामरूपाधिपः कामरूपदेशस्य नायकः कामरूपस्यापि अधिपत्वात् स्वामिभावादिति कृत्वा स्मरादप्यधिक सुन्दरोऽस्ति । त्वञ्च हे सुलोचने रति नाम कामस्य अर्थ : जिस प्रकार हवाएँ सुरभि ( सुगंध ) को कमल परसे उड़ाकर दूर ले जाती हैं, उसी प्रकार पालकीके ढोने वाले लोग लक्ष्मीवानोंमें प्रमुख उस राजाके पाससे विख्यात रूपा उस बालाको दूर हटा ले गये ।। २६ ।। अन्यय : निजबाहुनिवारितारिपरिवारं स्वपुष गुणकवपुपं स्मरवपुपम् उदारं निस्तुपं तदनुबाहुः ( सती ) वाक् आह । अर्थ : इसके बाद अपनी भुजाओंसे वैरियों के परिवारोंके निवारक, गुणमय शरीरवाले, अपने लोगोंके पोषक, अत्यन्त उदार और कामदेवके समान सुन्दरशरीरवाले निर्दोष राजकुमारकी ओर अपना हाथ ( हाथका संकेत ) करती वाणीनामक सखी बोली ॥ २७ ॥ अन्वय : एषः कामरूपाधिपः स्मररूपाधिकः अस्ति । अथ च त्वं रतिम् अतिवर्तिनी सुमनोज्ञा, अस्मात् अस्य योग्या बलमा अमि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy