SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २७७ १६-१७ ] षष्ठः सर्गः भुवने न मातुमुचितं चितमस्य यशो हि हंसवाक् सुहिते। तत्तुल्यनामधारिणि वारिणि सञ्चरति रतितुलिते ॥ १६ ॥ भुवन इति । हे रतितुलिते, रतितुल्यरूपे, शृणु अस्यार्ककीर्तेः यशो यद् भुवने विश्वमात्रेऽपि मातुमुचितं नैवाभूत्, ततोऽप्युवृत्तमासीत् । तदेव हि किल हंसवाक् हंसापरनामधारकं भवत् तेन भुवनेन तुल्यं सदृशं यद्भुवनमिति नाम तद्धारिणि वारिणि जले सञ्चरति पर्यटति । एतदस्मदीयं मतमस्तीति शेषः॥ १६ ॥ अयमन्वर्थकनामा राजीवकुलप्रसादकृद्धामा । यद्दर्शनेन कैरवकदम्बको ग्लानिमानभवत् ॥ १७ ॥ अथमिति । अयं महाशयोऽर्कस्य सूर्यस्य कीतिरिव कोतिर्यस्येत्येवम् अन्वर्थकनामा यथार्थनामधारकोऽस्ति । यतोऽयं राजीवानां राजपुरुषाणां, पक्षे कमलानां कुलं समूहस्तस्मै प्रसादं प्रसन्नतां करोति, इति प्रसादकृद्धाम तेजो यस्य स एष भरतपुत्रो यस्य दर्शनेनैव हि, किं पुनः कोपप्रयोगेण कैरवाणां शत्रूणां, पक्षे कुमुदपुष्पाणां कदम्बकः समूहः स पुनः म्लानिमान मलिनमुखो ग्लानिमांश्चाभवत् ॥ १७ ॥ अर्थ : भूमण्डलमें ऐसा कौन-सा राजा है जो इसको आज्ञाको न मानता हो ( इसके कहने में न चलता हो)। अतुल प्रभाववाले इससे भयभीत होकर भानु भी इधर-उधर तिरछा दौड़ता है ।। १५ ।। __ अन्वय : रतितुलिते सुहिते ! अस्य यशः भुवने न मातुम् उचितम्, तत् चितं सत् हंसवाक् । तत्तुल्यनामधारिणि वारिणि सञ्चरति । अर्थ : हे रतितुलिते ! सुहिते ! इसका यश सारे भुवन ( ब्रह्माण्ड ) में नहीं समा सका। इसीलिए हंसोंके रूपमें एकत्र हो इस 'भुवन' नामधारी जल में क्रीड़ा कर रहा है । १६ ।। अन्वय : अयम् अन्वर्थकनामा, ( यतः ) राजीवकुलप्रसादकृद्धामा यद्दर्शनेन कैरवकदम्बकः ग्लानिमान् अभवत् । अर्थ : इसका अर्ककीति नाम सार्थक है, क्योंकि यह राजीव ( कमल तथा राजपुरुषोंके ) कुलको प्रसन्न करनेवाला है। इसे देखते ही कैरवोंका समूह ( शत्रु और रात्रिविकाशी कमल ) मलिन हो जाते हैं ॥ १७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy