SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ ९७-९८ ] पञ्चमः सर्गः २६३ प्रकटीभूता वन्तानां रश्मयो यस्यां सा वाक्, दृष्टिश्च स्फुटत्प्रकटीभववन्तं स्वरूपं यासां ता रश्मयो यस्यां सा। तथा च सुषावधीना सुधाया अमृतस्यावधिर्मर्यादा तस्या इना स्वामिनी पीयूषसारमधुरा वागित्यर्थः । दृष्टिश्च सुष्टु धावतीति सुधावा चासो धीश्च तस्या इना सर्वत्र प्रसरणशीलाऽभूत् । अतः सा समुज्ज्वलाकारतया निर्मलाकृतितया सुतरां देवीप्यते स्मेति शेषः ॥ ९६ ॥ मनो ममैकस्य किलोपहारो बहुप्वथान्यस्य तथापहारः । किमातिथेयं करवाणि वाणि हृदऽप्यहृद्येयमहो कृपाणी ॥ ९७ ।। मन इति । साऽववत्-हे वाणि, मम बालाया मन एकमेतेषु बहुषु जनेषु, एकस्य किलोपहारः पारितोषिकं भविष्यति, अथ तथा पुनरन्यस्य अपहार निरादर एवार्थायाततया भविष्यति । एवमहं किमातिथेयमतिथिसत्कारं करवाणि, इति वद । किन्तु न किमपि करणीयं विद्यते, तदितीयमेव अहृद्या अनभिप्रेता कृपाणी क्षुरिका मम हृदे चित्तायापि भवत्यहो, इति खेदे ॥ ९७ ॥ जयेऽति मातः प्रणयं ममाप्त्वा सम्प्लावयेऽहं सहसा समाप्त्वा । एकेन सम्बद्धमुदोऽलमेतैः किं राजकै रितया समेतैः ।। २८ ।। अर्थ : चमकती दन्त-किरणोंसे युक्त और अमृतको सीमा उस सुलोचनाकी वाणी दौड़नेवाली दृष्टि के साथ ईर्ष्या करती हुई मानो अपने उज्ज्वल आकारद्वारा सदृशता स्वीकार करने लगी। अर्थात् राजा लोगोंको इस प्रकार देखकर सुलोचना अपनी. सखी विद्यादेवीसे बोली ॥ ९६ ॥ अन्वय : वाणि ! मम मनः बहुषु एकस्य उपहारः किल । अथ तथा अन्यस्य अपहारः । ( एवं ) किम् आतिथेयं करवाणि अहो ! हृदे अपि इयम् अहृद्या कृपाणी। अर्थ : सुलोचना बोली : हे वाणी (विद्यादेवी) मेरा मन तो निश्चय ही इन बहुत-से राजाओं में से किसी एकका उपहार होगा और बाकी लोगोंका. तो निरादर हो जायगा। इस तरह मैं इन सभीका सत्कार कैसे कर सकेंगी, यह अशोभनीय बात हो मेरे मन में कृपाणका काम कर रही है ।। ९७ ॥ अन्वय : मातः ! मम अतिप्रणयम् आप्त्वा त्वं जये समाप् अहं त्वां सहसासंप्लावये । एकेन सम्बद्धमुदः भूरितया समेतैः एतैः किं राजकैः अलम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy