SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ ९०] पञ्चमः सर्गः २५९ सुदृशा शोभनया दशा हेतुभूतयाऽसौ मघोनि केन्द्राणीव । अथास्या आलयः सख्योऽपि किलाप्सरसा हेतुना मस्य चन्द्रमसो यो थो रक्षणं तस्मादधिकास्ततोऽपि सुन्दरतनुस्तस्मात् । अथाप्सरसा देववाराङ्गनानां मध्येऽधिका अधिकगुणवत्यः । अथवा त्वधिका अतिकत्र्यंः सौन्दर्येण जित्वा, उदयिना दरेणानेन समूहेनैव पुरमिदं नगरं तच्चोदयिना पुरन्दरेण इन्द्रेण समुत्तरं मुदा सहितं समुदधिकः समुत् समुत्तरं वर्तते । एवञ्चाकम्पने राज्ञि पुलोमस्येन्द्रश्वशुरस्य माया आदरोऽलम्बि लोकेन । ततस्तत्र मम चादरो विपुलोऽधिक इत्यलम् ॥८९॥ सभावनिधौं तु विभाविचारतः स योऽपि नाकः समुदेति मानवान् । रसातलं तूत्तलसातलं पुनर्जगत्त्रयं चैकमयं समस्तु नः।।९।। सभावनीति । पूर्वोक्तरीत्या राजसमूहेन अवलोकिता सुलोचना पुनः सभामवलोकितवतीति तदेव सभावनिरियं विभायाः सङ्घटनशोभाया विचारतो बौरिव । यद्वा, विभाविना चारेण अतिचारेणेति यावत्, यतोऽस्यां सभायां यो मानवानावरयुक्तो नाकः सोऽपि समुदेति, सुरालयोऽपि मानवान् मनुष्यानिति । रसातलं तु पुनः पाताललोक उत्तलं प्रत्युद्ध ततलं च सातलं चानन्दयुक्तम् । एवमस्माकं रसातलं जिह्वामूलं, तच्च साललमिह सभायां समुदेति । एवं जगतां त्रयञ्चकमयं भूलोकरूपमेव नोऽस्माकमस्मभ्यं वा समस्तु भवतु तावत् ॥ ९० ॥ अर्थ : यह बाला सुलोचना सुनयना सुन्दरियोंके बीच पापके विषयमें कम है। इसीलिए यह सुन्दरदृष्टि होनेसे इन्द्राणीकी तरह है। इसकी सखियाँ भी निश्चय ही जलकी तरह सरस है, इसलिए चन्द्रसे मिलनेवाले रक्षण या आप्यायनसे भी अधिक गुणवाली हैं। अतएव अप्सराओंके बीच अधिक गुणवती हैं। फलतः उन्होंने अपने सौन्दर्यसे अप्सराओंको जीतकर पराजय-पीडासे पीडित कर दिया है। उदित होनेवाले जनसमूहसे यह नगर भी युक्त है। अतएव उदयशील इन्द्रसे भी अधिक आनन्दित है। अतएव लोगोंने इस अकम्पन राजाके विषयमें पुलोम यानी इन्द्रके श्वशुरसे भी अधिक आदरभाव धारण किया ॥८॥ ... अन्वय : सभावनिः विभाविचारतः तु द्यौः । यः अपि सः नाकः मानवान् समुदेति । रसातलं तु उत्तलसातलम् । पुनः च जगत्त्रयं नः एकमयं समस्तु । अर्थ : ( जब सुलोचनाने आकर इस सभा-भूमिको देखा, तब ) यह सभावनी संघटन-शोभाकी दृष्टिसे तो आकाश हो गयी। तब वह नाक यानी स्वर्ग भी वहाँ मानवोंको उदित करने लगा, जो बड़े अनादरके साथ मानवोंको अपने यहाँ स्थान न देता था। और रसातल (पाताललोक ) भी तलसहित उदित Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy