SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २५६ जयोदय-महाकाव्यम् [८४-८५ जित्वेति । स्मरस्य बाणपञ्चकमध्यात् त्रितयेन त्रयाणां लोकानां समाहारस्त्रिलोको तां जित्वा पुनस्तदवशिष्टं बाणयोद्वितयं सम्प्रति, अस्याः सुलोचनाया दृशोनयनयोर्वेशः स्वरूपमेव वा यस्य तत्तादृक् स्याद् भवेदिति सम्भावनायाम्। यापि चास्या नासा सा तिलपुष्पस्य भासा प्रभया हेतुभूतया मान्या माननीया तूणीव निषङ्गवत् स्यादिति ॥ ८३ ॥ क्षेत्रे पवित्र सुदृशः समस्य भ्रभङ्गदम्भादपि दर्पकस्य । चापार्थमारोपितशस्यनासा वंशस्फुरत्पत्रयुगस्वभासा ॥ ८४ ।। क्षेत्र इति। सुदृशः सुलोचनायाः पवित्रे क्षेत्रे शरीर एवारोपणीयस्थले भ्रूभङ्गदम्भात् समस्य रूपान्तरतां नीत्वा दर्पकस्य कामस्य चापाथ धनुष्काण्डार्थमारोपितस्य नासावंशस्य स्फुरद् यत्पत्रयुगं तत्स्वभासा निजस्वरूपेण भातीत्यर्थः ।। ८४ ॥ श्रीमूर्धजैः सार्धमधीरदृष्टयास्तुलैषिणः सा चमरी च सृष्टयाम् । बालस्वभावं चमरस्य तेन वदत्यहो पुच्छविलोलनेन ।। ८५ ।। श्रीमूर्धरिति । अधीरा चञ्चला दृष्टियस्यास्तस्यां श्रीमूर्धजैः शोभमानः केशः साधं तुलेषिणस्तुल्यताभिलाषिणश्चमरस्य स्वकेशगुच्छस्य सा चमरीनाम गौस्तेन पुच्छस्य विलोलनेन परिचालनेन बालस्वभावं केशत्वमुत शिशुत्वं वदति, बालतया युक्तचेष्टत्वं कथयतीत्यर्थः ॥ ८५ ॥ अर्थ : कामदेवने अपने तीन बाणोंसे तोनों लोकोंको जीत लिया। शेष दो बाण रह गये, वे ही इस समय सुलोचनाके दो नेत्र बने हैं और तिलपुष्प-सी इसको जो नाक है, वही उसकी तरकस-सी है ।। ८३ ॥ अन्वय : सुदृशः पवित्रे क्षेत्रे भ्र भङ्गदम्भात् समस्य दर्पकस्य चापार्थम् आरोपितशस्यनासा वंशस्फुरत्पत्रयुगस्वभासा । अर्थ : सुलोचनाके पवित्र शरीर-क्षेत्र में अपना धनुष आरोपित करनेके लिए कामदेवने जो बाँस गाड़ा, वह तो सुलोचनाकी नाक है। दोनों भृकुटियोंके व्याजसे उसमें दो पत्ते निकलकर सुशोभित हो रहे हैं । ८४ ॥ अन्वय : सृष्टयाम् अधीरदृष्ट्या श्रीमूर्धजैः साधं तुलैषिणः चमरस्य सा चमरी तेन पुच्छविलोलनेन बालस्वभावं वदति अहो । __ अर्थ : अहो, बड़े आश्चार्यकी बात है कि इस संसारमें चमरी गाय इस सुलोचनाके मस्तकके साथ बराबर करनेके लिए जो अपनी पूँछ बार-बार हिलाया करती है, वह उनका बालभाव (बचपन ) ही प्रकट कर रही है ।। ८५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy