SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २४४ जयोदय- महाकाव्यम् [ ५७-५८ दुन्दुभिध्वनिमसावनुतेने व्योमसर्पिणमिमं खलु मेने । मोदनोदनिधिगर्जनमेष किन्तु मानव महापरिवेशः ।। ५७ ।। दुन्दुभिरिति । दुन्दुभिर्वावित्र विशेषः सोऽसौ ध्वनिमनुतेने, व्योमसर्पिणमाकाशव्यापिनं ध्वानं चकार खलु निश्चयेन । यमिमं ध्वनिमेष मानवानां महापरिवेशो विशालसमूहो मोदनस्यो निषिः हर्ष समुद्रस्तस्य गर्जनं मेने ॥ ५७ ॥ निर्जगाम नृपनाथतनूजा स्त्री न यामनुकरोति तु भूजा । पार्श्वतः परिमितालिविधाना देवतेव हि विमानसुयाना ।। ५८ ।। ? निर्जगामेति । यां तु पुनर्भूजा भुवि जायमाना काचिदपि स्त्री नानुकरोति, यादृशी न भवति सा नृपनाथस्य अकम्पनस्य तनूजा सुलोचनाऽस्माकं चरितनायिका निर्जगाम स्वसपतो बहिर्निर्गता, या देवतेव सुरीव विमानमेव सुयानं गमनसाधनं यस्याः सा पार्श्वतः परिमितानामल्पानां पञ्चषाणामालीनां सखीनां विधानं यस्याः सा चैवम्भूता भवन्ती निर्जगामेति पूर्वेणान्वयः ॥ ५८ ॥ अर्थात् विद्यारूपी बुद्धिदेवीसे आगत राजकुमारोंका गुणवर्णन प्रारंभ करवा दिया ॥ ५६ ॥ अन्वय : असो दुन्दुभिध्वनि व्योमसर्पिणीम् अनुतेने । किन्तु इमं एषः मानवमहापरिवेशः मोदनोदनिधिगर्जमं मेने खलु । अर्थ : उस समय राजाने नौबतकी आवाज समस्त आकाश में फैलवा गयी । किन्तु उसे वहां उपस्थित विशाल मानवसमूहने निश्चय ही आनन्दसमुद्रकी गर्जना समझ ली ॥ ५७ ॥ अन्वय : यां हि भूजा स्त्री न अनुकरोति, सा नृपनाथतनूजा पार्श्वतः परिमितालिविधाना विमानसुयाना देवता इव निर्जगाम । अर्थ : निश्चय ही भूमण्डलकी कोई स्त्री जिसका अनुसरण नहीं कर सकती, वह महाराज अकम्पनकी पुत्री सुलोचना उस दुंदुभिको सुनकर किसी देवाकी तरह कुछ परिमित सखियोंको साथ ले विमानपर बैठ अपने भवन से चल पड़ी ॥ ५८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy